Book Title: Sutrakrutanga Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४७४
- सूत्रकृताचे ' "', अथ सावधकर्मानिवृत्तस्य दोपमाह-'जमिणं' इत्यादि । जमिणं जगति पुढो जगा. कम्महि लुपंति पाणिणो ।
१४ १२५ १३ ___ सयमेव कडेहिं गोहंति, णो तस्स मुच्चेजऽपुट्टयं ॥४॥
-छाया- यदिदं जगति पृथक् जगाः कर्मभि लुप्यन्ते प्राणिनः। ' ' स्वयमेव कृतैर्गाहन्ते, नो तस्मात् मुच्येतास्पृष्टः।।४।।
अन्वयार्थ:(ज) यत्-यस्मात्कारणात् (दणं) इदम् वक्ष्यमाणप्रकारकं गत्यादिकं भवति-(जगति) जगति अस्मिन् संसारे (पुढो) पृथक् एकैकत्वेन (जगा) इति जगत्स्थिताः (पाणिणो) प्राणिनः जीवाः (कम्मे हिं) कर्मभिः (लुप्पंति) लुप्यन्ते
अब सावधर्म से निवृत न होनेवालेको होनेवाले दोप कहते हैं-'जमिणं' इत्यादि।
शब्दार्थ-'ज--यत्' जिस कारणसे 'इणं--इदम्' वक्ष्य माण प्रकारसे गत्यादिकहोती है 'जगति--जगति' इस संसारमें ' पुढो--पृथक् पृथक् पृथक् 'जगाजगाः' जगत्में रहे हुए ' पाणिणो-प्राणिनः ' जीव 'कम्मे हि-कर्मभिः' कर्मों से 'लुप्पंति--लुप्यन्ते' दुःखी होते हैं तथा ' सयमेवकडेहि-स्वयमेवकृतैः । अपने किये हुए कर्मोंसे 'गाईति--गाहन्ते' नरक निगोदादि स्थानों में जाते हैं 'अपुट्टयं-अस्पृष्टः । स्वतः कर्म को विनाभोगेही ' तस्स--तस्मात' ये कर्मसे 'णो मुच्चेज्ज--नो मुच्येत' मुक्त नहीं हो सक्ते हैं ॥४॥
-अन्वयार्थक्योकि आगे कही जाने वाली गति आदि होती है इस संसार में स्थित प्राणी पृथक् पृथक अपने अपने कर्मों से पीडित होते हैं । तथा अपने - હવે સાવધ કર્મોથી નિવૃત્ત નહી થનારને કેવી હાનિ થાય છે, તે સૂત્રકાર પ્રકટ કરે છે " जमिण " त्या
watथ-'ज-यत्रे ॥२४थी 'इण -इदम्' वक्ष्य भार प्रसारथी गति वगेरे थाय छ. 'जगति - जगति' मा ससारमा 'पुढो-पृथक् पृथ५ 'जगा-जगा.'गतमा रसा 'पाणिणो-प्राणिन' । 'कम्मेहि-कर्मभि' ४ी थी लुम्पति-लुप्यन्ते भी थाय छ, तथा 'सयमेवकडेहि-स्वयमेवकृत, पाताना ४२सा था 'गाह ति-गाहन्ते न२४ निगाह विगैरे स्थानामा तय छे 'अपुट्ठय-अस्पृष्ट' त भ भगव्या विना 'तस्सतस्मात' त भथा ‘णो मुच्चेज्ज'-नो मुच्येत' भुरत थ श४ता नथी, ॥४॥
-सुत्राथસાવદ્ય કર્મોથી નિવૃત્ત ન થનાર જીવેની આગળ કહ્યા પ્રમાણેની ગતિ થાય છે આ સંસારમાં રહેલા છે પિત પિતાને કર્મો દ્વારા પૃથ પૃથ રૂપે પીડા ભેગવે છે. તેમના