Book Title: Sutrakrutanga Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
समयथि बोधिनी टीका प्र. श्रु. अ. २ उ. १ भगवदादिनाथकृतो निजपुत्रोपदेशः ४९५
-अन्वयार्थ:FTI.' हे पुरुष ! स्वल्पं जीवितं ज्ञात्वा क्लेशस्वरूपान् विपयानवबुद्धय (जययं) यतमानः प्रयत्नं कुर्वन् तथा (जोगवं) योगवान् समितिगुप्ति गुप्तःसन् : (विहराहि) विहर-उद्युक्तविहारी भव, यतः (अणुपाणा) अनुप्राणाः-अणवः सूक्ष्माः प्राणा जीवा पथिसु ते अणुप्राणाः एवंभूताः (पंथा) पन्थानः (दुरुत्तरा) दुरुत्तराः अनुपयुक्तैर्जीवानुपमर्दैन दुस्तराः दुर्गमा इत्यर्थः । अपिच (अणुसासणमेच) अनु शासनमेव सूत्रानुसारेण संयमं प्रति (पक्कमे) प्रक्रमेत् संयमानुष्ठानं कुर्यादित्यर्थः एतच्च वीरेहिं वीरैः- रागादिविजेतृभिरर्हद्भिः, समं सम्यक (पवेइयं) प्रवेदितम् प्रकर्षेणारख्यातमिति ॥११॥ . अनुप्राणाः सूक्ष्मप्राणियोंसे युक्त 'पंथा-पन्थानः' मार्ग 'दुरुत्तरा-दुरुत्तरी: उपयोग के विना दुस्तर होता है 'अणुसासणमेव--अनुशासनमेव शास्त्रोक्त रीतिसे ही 'पक्कमे-प्रक्रमेत् संयमका - अनुष्ठान करना चाहिए 'वीरेहि--विरैः रागादिको जीतने वाले अरिहन्तोंने 'संमं--सम्यक् सम्यन्ह प्रकारसे 'पवेइयं--- प्रवेदितम्' कहा है ॥११॥
''अन्वयार्थ' हे पुरुष ! जीवन को अल्पकालिक जानकर तथा विषयों को क्लेशकर दुःखदायी। समझकर प्रयत्न करते हुए, समिति और गुप्ति से युक्त होकर उद्यत विहारी वनो । मार्ग में छोटे छोटे जीव होते हैं, उनका उपमर्दन किये विना 'चलना उपयोग रहित मनुष्यों के लिये कठिन है इस लिये उपयोग सहित यतनापूर्वक चलो । अतः सूत्र के अनुसार संयम में पराक्रम करना चाहिये । ऐसा रागादि के विजेता अर्हन्त भगवानने सम्यक् प्रकार से कहा है ॥११॥ सूक्ष्म प्राणायाथी युस्त पथा-पन्थानः' भाग दुरुत्तरा-दुरुत्तरा' उपयोगना
२ दुस्त२ थाय छ, 'अणुसासणमेव -अनुशासनमेव' शास्त्री शताथी 'पक्कमेप्रकमेत सयभनु अनुष्ठान ७२ मे 'वीरेहि-वीरें' रागविगेरेने लता वा सरिन्ताये सम-सम्यक् सभ्यप्राथा 'पवेइय-प्रवेदितम्' इस छ, ॥११॥
-सूत्रार्थ - ' હે પુરુષ (આત્મા) જીવનને અલ્પકાલીન જાણીને તથા વિષયેને દુખદાયી સમજીને, પ્રયત્ન પૂર્વક સમિતિ અને ગુણિ યુક્ત થઈને ઉદ્યત વિહારી અને માર્ગમાં અનેક નાનાં નાન, જીવજંતુઓ હોય છે, તેમનું ઉપમર્દન કર્યા વિના ચાલવાનું કાર્ય ઉપયોગરહિત અસાવધાન)મનુષ્યને માટે કઠણ છે, તેથી ઉપયોગ સહિત (યતનાપૂર્વક) ચાલવું જોઈએ તેથી શાસ્ત્રના આદેશ અનુસાર જ આચરણ કરવું જોઈએ, એવું ગાદિ પર વિજય પ્રાપ્ત કરનાર (વીતરાગ) અહંત ભગવાને સમ્યક પ્રકારે કહ્યું છે. ૧૧
"