Book Title: Sutrakrutanga Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४२४
... सूत्रकृताङ्गो तथा सांसारिकविपयविषयकतृष्णायन्तो. भवन्ति, ते नरा । मोहंः यान्ति, हिताऽहितप्राप्तिपरिहारे मोहमप्युपगच्छन्ति । अथवा : मोहनीयं कर्म संचिन्वन्ति इति ॥१०॥
..
TE - मनुष्यभव एव तावद्, दुर्लभः, तत्रापि, श्रावककुले उत्पत्तिः, तथापि शुभानुष्टानाय प्रयतनीयमिति दर्शयति सूत्रकारः—'जययं विहराहि' इत्यादिः।
-मूलम्- ..
।
१.
अणपाणी पंथा दुरुतरा। .. को
छा
. अणुसासणमेव पक्कमे विरहिं समं पवेइयं ॥११॥
छाया-- . । यतमानो विहर योगवान् अनुप्राणाः पंथानो दुरुत्तराः।
अनुशासनमेव प्रक्रमेत वीरैः सम्यक् प्रवेदितम् ॥ ११ ॥ ' चाहिये । जो कामभोगो में ही आसक्त रहते हैं तथा सांसारिक विषयों की तृष्णावाले होते हैं, वे नर मोह को प्राप्त होते हैं हित (धर्म) की प्राप्ति और अहित (पाप) के छोडने में मूढ होते है अथवा मोहनीय कर्म का संचय करते है ॥१०॥
प्रथम तो मनुष्यभव ही दुर्लभ है, उसमें भी श्रावक के कुल में उत्पत्ति दुर्लभ है, यह जिसे प्राप्त हो उसे शुभकर्म करने का प्रयत्न करना चाहिये सूत्रकार यह दिखलाते है-"जययं विहराहि" इत्यादि । .. -
शब्दार्थ-'जययं--यतमानः' हे मनुष्यः तू यत्न करता हुआ तथा 'जोगवंयोगवान् समितिगुप्तिसे गुप्तहोकर 'विहराहि-विहर' विचरण कर 'अणुपाणां--- જ આસક્ત રહે છે અને સાસરિક વિષયેની તૃષ્ણવાળા હોય છે, તેઓ મેહનીય કર્મનું ઉપાર્જન કરીને હિત (ધર્મ) ની પ્રાપ્તિ અને અહિત (પાપ)ને પરિત્યાગ કરવાને અસમર્થ मनी कनय छे. ॥ २० ॥ " પહેલી વાત તે એ છે કે આ મનુષ્ય ભવ જ દુર્લભ છે મનુષ્ય ભવ પ્રાપ્ત કરીને શ્રાવકના કુળમાં ઉત્પત્તિ અતિ દુર્લભ છે આ બન્નેની પ્રાપ્તિ જેમને થઈ છે તેમણે શુભ કર્મો કરવાનો પ્રયત્ન કરે જોઈએ સૂત્રકાર નીચેની ગાથામાં આ વાતજ પ્રકટ કરે છે" जयय विहराहि" त्याहि
शाय-जयय-यतमान' मनुष्य तु प्रयत्न रे त्यारे तथा 'जोगव-योगवान्' समिति स्तिथी गुप्त याने 'विहराहि-विहर' दिया२४ ४२ 'अणुपाणा-अनुप्राणा