Book Title: Sutrakrutanga Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४७६
}
'सूत्रकृता
“अपुइय ' अस्पृष्टः कर्मणो भोगमन्तरेण ' तस्स' तस्मात् अत्र पञ्चम्यर्थे पिष्टी तस्मात् स्वकृतकर्मणः सकाशात् 'णो मुच्चेज्ज' नो मुच्येत न मुक्तो भवेत् कर्मणो भोगमन्तरेण विनाशाभावत्, उक्तञ्च - " कडाणकम्माण न मोक्ख अस्थि " इति । अन्यत्राप्युक्तंम्- - " नाभुक्तं क्षीयते कर्म, कल्पकोटिशतैरपि । किं " प्रारब्धकर्मणां भोगादेव क्षयः ।" इत्यादि । कृतं कर्म तु फलं दत्त्चैव निवर्तते नान्यथा तनिवृत्तिरिति || ४ ||
इह, जगति यानि कानि स्थानानि फलोपभोगार्थ नियतानि तानि सर्वाण्य नित्यानित्येवेति दर्शयति सूत्रकारः - देवागंधन्चरक्खसा' इत्यादि ।
Hi
मूलम्-
** .-.
देवा गंधव्वरक्खसा असुरा भूमिचरा सरीमिवा । राया नर सेट्टि माहणा ठाणा तेवि चयंति दुक्खिया ॥ ५ ॥
} T
1 714
-छाया
- देवगन्धर्वराक्षसा असुरा भूमिचराः सरीसृपाः ।
T
राजानो नरश्रेष्ठब्राह्मणाः स्थानानि त्यजन्ति तेऽपिदुःखिताः ||५|| करते हैं । कर्मको भोगे विना जीवको छुटकारा नहीं मिलता क्योंकि कर्म भोगे विना विनष्ट नहीं होता। कहा भी है- 'कडाण कम्माण न मोक्ख अस्थि' इत्यादि । किये कर्मोंको (भोगे विना ) मोक्ष नहीं होता अर्थात् छुटकारा नहीं होता । अन्यत्र भी कहा है- 'नाभुक्तं क्षीयते कर्म' इत्यादि । 'सैकडो अरवकल्पकाल वीत जाने पर भी विना भोगे कर्मका क्षय नहीं होता। और उपार्जित कर्मोका भोग से ही क्षय होता है । इत्यादि । आशय यह है कि किया कर्म फल देकर ही हटता है, विना फल दिये नहीं हटती ॥४॥ દિ સ્થાનામા ઉત્પન્ન થાય છે કરેલા કનુ ફળ જીવને ભાગવવું જ પડે છે' ત્યા સુધી કર્મીનુ ફળ ભોગવવામા ન આવે, ત્યા સુધી તે ક`માથી જીવનેા છૂટકારા થતા નથી, उभने लोणच्या विना उर्मनो विनाश थतो नथी छु पशु छे से 'कडाण कम्माणा न मोक्ख अतिथ" इत्यादि
T
"
་་
17
ܐ ܕ
કૃત કર્માને ભોગવ્યા વિના મેાક્ષ મળતા નથી. એટલે કે છુટકારા થતા નથી. અન્યત્ર या येवु छे' नाभुक्त क्षीयते कर्म' इत्याि
- ”સે કડી અમજ' પકાળ `વ્યતીત થઈ જવા છતા પણ ભેળવ્યા વિના કર્મના ક્ષય થતા નથી અને ' ઉપાર્જીત કર્મનું ફળ ભાગવ્યા બાદ તે કર્માંના ક્ષય થાય છે ” આ સમસ્ત કથનના ભાવાય એ છે કે ધૃત કર્મીનુ ફળ ભેગવવુ પડે છે. ફળ ભાગવ્યા विना उना क्षय थतो नथी ॥४॥