Book Title: Sutrakrutanga Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थबोधिनी टोका प्र. श्रु. अ. २ उ १ भगवदादिनाथकृतो निजपुत्रोपदेश ४६७ ___- अस्यार्थः-प्रथमतृतीयचरणयोः आदितः पड्मात्रा, ततः रगणः (sis) ततः एको लघुः, ततः एको गुरुवर्णः । द्वितीयचतुर्थचरणयोस्तु आदितः अष्टौ मात्रा ततः रगण, ततः एको लघुः, ततः एको गुरुचो भवति । इति ॥१॥
संसारिणः प्रायः मोपक्रमायुष्का भवन्तीति तेपामनियतायुः प्रदशर्यवाह —'डहराबुहा' इत्यादि ।
मूलम्डहरा बुड्ढा य पासह गम्भत्था वि चयंति मोणवा । सेणे जइ वट्टयं हरे एवं आउक्खयंमि तुट्टई ॥२॥
छाया--- डहरा वृद्धाश्च पश्यत गर्भस्था अपि च्यवन्ति मानवाः ।
श्येना यथा वर्तकं हरेद् एवमायुः क्षये त्रुटयति ॥२॥ । प्रथम और तीसरे चरणके प्रारंभ में छह मात्राएँ हो, फिर रगण (sis) हो, फिर एक लघु अक्षर और एक गुरु (दीर्घ) अक्षर हो। द्वितीय
और चतुर्थ चरणमें आरंभ में आठ मात्राएँ हो, फिर रगण हो फिर एक लघु और एक गुरु वर्ण हो तो वैतालिक छन्द कहलाता है ॥१॥ ।
संसारी जीव प्रायः उपक्रम युक्त आयुवाले होते हैं, अतएव उनकी अनियत आयु दिखलाने के लिए कहते है- 'डहरा वुड्ढा' इत्यादि ।
शब्दार्थ-'डहरा-डहराः' वालक 'य-च' और 'वुडूढा-वृद्धाः' वृद्ध गम्भत्थावि-गर्भस्था अपि' गर्भ में रहे हुए वालकभी ‘माणया-मानवाः' मनुष्य 'चयंति-च्यवन्ति' अपने जीवनको छोड देते हैं 'पासह-पश्यत' 'देखो ‘जह-यथा' जैसे 'सेणे-श्येनः' श्येनपक्षी (बाजपक्षी) 'वयं-वर्तक
પહેલા અને ત્રીજા ચરણની શરૂઆતમાં છે માત્રઓ હોય, પછી રગણ (ડા, હય પછી એક લઘુ અક્ષર અને એક ગુરુ (દીર્ઘ અક્ષર હોય, બીજા અને ચોથા ચરણથી શરૂઆતમાં આઠ માત્રાઓ હોય, ત્યાર બાદ રગણ હોય અને ત્યાર બાદ એક લઘુ અને એક ગુરુ વર્ણ હોય, એવા છન્દ્રનું નામ “વૈતાલિક છન્દ” છે | સ સારી છે સામાન્ય રીતે ઉપકમયુક્ત આયુવાળા હોય છે તેથી તેમના અનિય मित मायुनु प्रतिपाहन ४२वा माटे सूत्रा२ ४ छ -“डहरावुझ्ढा" त्याह
.शहाथ-'डहरा-डहरा' मा 'च-च' गाने 'वुझ्ढा वृद्धा' वृद्ध त्या 'गल्भत्थाषिगर्भस्था अपि' गनभा रहेदा ५] 'माणया-मानवा' भनुन्य 'चय ति-च्ययन्ति' पोताना लवनने छोडी छ 'पासई-पश्यत । 'जह-यथा' म 'सेणे-श्येन'