Book Title: Sutrakrutanga Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थ बोधिनी टीका प्र. श्रु अ १ उ ३ पूर्वोक्तवादिनां फलप्राप्तिनिरूपणम् ३८१ .... पूर्वोक्तवादिनां कीदृशं फलं भवतीत्याह--"अमणुम्न', इत्यादि-...
छाया
.“अमणुन्नसमुपाय, दुक्खमेव विजाणिया ।
समुप्पायमजाणता कहं नायति संवरं ॥१०॥'..
"" अमनोज्ञसमुत्पादं दुःखमेव विजानीयात् । । समुत्पादमजानंतः कथं ज्ञास्यन्ति संवरम् ॥१०॥
लो अन्वयार्थ - " (दुक्खं) दुःखम् चतुर्गतिपरिभ्रमेणरूपम् (अमणुम्नसमुप्पायं एव) अमनोज्ञसमुत्पादमेव=कुमतस्थापनाद्यशुभाऽनुष्ठानजनितमेव भवति, इत्येवम् (विजाणिया)
• पूर्वोक्त वादियों को किस प्रकार के फल की प्राप्ति होती है, सो कहते हैं-अमणुन्न "इत्यादि । - - -
___ शब्दार्थ-'दुक्ख-दुःखम्' दुःख . 'अमणुनसमुप्पाय-अमनोज्ञसमुत्पादम्' अशुभअनुष्ठानसे ही उत्पन्नहोता है विजाणियां-विजानीयात्' यह जानना चाहिये 'समुप्पायं-समुत्पादम् दुःख की उत्पत्तीका कारण 'अजाणता-अजानन्तः' न जानने वाले लोग 'संवर-संवरम्' दुःखके रोकने का उपाय 'कह-कथम्' कैसे 'नायंति-ज्ञास्यन्ति' जान सकते हैं? अर्थात् नहीं जान सकते ॥१०॥
। ।... अन्वयार्थ ! ।, चार गतियों में भ्रमणरूप, दुईख, मिथ्यामत की स्थापना आदि अशुभ कार्यों से ही उत्पन्न, होता है : ऐसा जानना चाहिए। दुःख की उत्पत्ति
હવે સૂત્રકાર એ વાત પ્રકટ કરે છે કે પૂર્વોક્ત મતવાદિઓને કયા પ્રકારના ફળની प्राप्ति थाय छ -“अमणुन्न" प्रत्याहि
शहाथ-'दुक्ख -दु खम्' म 'अमणुन्नसमुप्याय-अमनोज्ञसमुत्पादम्' अशुभ प्रवृत्ति थी. त्पन्न थाय छे विजाणिया-विजानीयात्' '20 ल ये 'समुप्पाय समुत्पादम्' हुमनी पत्ती १२ 'अयाण ता-अजानन्त' न onejan वा भासो 'स वर-सवरम' हुमने २४वाने पाय 'वह-कथम् वी शत 'नाय ति-शास्यन्ति' સમજી શકે છે, અર્થાત નથી જાણી શકતા ૧૦
મિથ્યામતની સ્થાપના આદિ અશુભ કાર્યો કરવાથી, ચાર ગતિઓમાં ભ્રમણ રૂપ દુખ ઉત્પન્ન થાય છે. એમ સમજવુ દુખની ઉત્પત્તિના આ કારણને નહી જાણનારા અજ્ઞાની
'-सूत्राथ