Book Title: Sutrakrutanga Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थ बोधिनी टीका प्र अ १ उ ४ त्रिपरीतबुद्धिजनितलोकवादनिरूपणम् ४२९ अन्यार्थः
(लोए) लोक: अयं परिदृश्यमानः पृथिव्यादिलोकः । ( अनंते) अनन्तः नास्ति अन्तः सीमा यस्य तथाभूतः । (निरए) नित्य: = सदाभावी, (सासए) शाश्वतः सदाकालभावी अतएवायं लोकः (ण विणस्स न विनश्यति) न विनाशं प्राप्नोति इति । यतोऽनन्तो नित्यः शाश्वतः, अतो न कदापि नाशमेतीतिभावः । केचिच्चैवं वदन्ति यत् अयं (लोए) लोक: (अंतर्व) अन्तवान् = सीमायुक्तः "सप्तद्वीपावसुमती" इत्यादि परिमाणोक्तः । तथा ( निइए) नित्य: निरचयनाशरहितोऽस्ति (इति) इति = एवम् ( धीरो) धीरः व्यासादि: । ( अतिपासs) अतिपश्यति कथयतीत्यर्थः || ६ ||
'ण विणस्स - न विनश्यति' यह नष्ट नहीं होता है किसीका यह कथन है तथा अन्य कोई ऐसा भी कहते हैं कि 'लोए-लोक : ' यह लोक 'अंतर्वअन्तवान्' अंतवाला 'निइए - नित्यः' नित्य है, 'इति - इति' इस प्रकार 'धीरोधीरः " धीर पुरुष - व्यासादि 'अतिपासइ - अतिपश्यति' देखते हैं अर्थात् कहते है ||६||
अन्वयार्थ
यह लोक अनन्त है - इसकी कोई सीमा नहीं है नित्य है, शाश्वत है, अतएव इसका कभी विनाश नहीं होता | भाव यह है कि लोक अनन्त, नित्य एवं शाश्वत हैं, अतएव वह कभी भी नष्ट नहीं होता है कोई कोई ऐसा भी कहते हैं कि यह लोए लोक अन्तवाला ससीम है । यह पृथ्वी सात द्वीप परिमित है' ऐसा कहकर उसका परिमाण कहा गया है । ससीम होते हुए लोक नित्य हैं, ऐसा व्यास आदि का कथन है || ६ ||
'
विनश्यति' मा नष्ट नथी थतो, अर्धनु या स्थन है तथा जीन्न श्रेष्ठ खेभ पशु आहे छे े 'लोए-लोक' मा सो 'अतव - अन्तवान्' अतवाणा 'निइए - नित्य' नित्य छे. 'इति- इति' या अक्षरे 'धीरो-धोर' धीरयुउप-व्यास विगेरे 'अतिपासइ - अतिपश्यति' દેખે છે અર્થાત્ કહે છે un
- सूत्रार्थ -
કોઈ કોઈ અન્ય મતવાદિએ એવુ કહે છે કે આ લોક અન ત છે તેની કોઇ સીમા જ નથી, નિત્ય છે અને શાશ્વત છે, તેથી તેને કદી પણ વિનાશ થતા નથી. આ સ્થનને ભાવાર્થ એ છે કે આ લેાક અનત, નિત્ય અને શાશ્વત છે તેથી તેને કદી પણ નાશ થવાનુ શકય જ નથી કોઈ કોઈ મતવાદિઓ આવુ પણ કહે છે કે આ લેાક અન્તયુક્ત સસીમ છે “ આ પૃથ્વી સાત દ્વીપ પરિમિત છે, આ કથન દ્વારા તેનુ પરિમાણુ ખતાવવામા આવ્યુ છે વ્યાસ મુનિ આદિનુ એવુ કથન છે કે “ આ લેાક સીમ અને नित्य छे " ॥ ६ ॥