Book Title: Sutrakrutanga Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूत्रकृताङ्गसूत्रे
,
लोकवादः, अथवा स्वाभिप्रायेण यथा तथा कथनं लोकवादः, तम् 'निसामिज्जा' निशामयेत् = श्रृणुयात्, पौराणिकमतं श्रेष्ठमतएव श्रोतव्यम् इति 'इह' इहअस्मिन् लोके 'एगेसिं' एकेपां केपाश्चित्तन्मतानुसारिणाम् 'आहितं' आख्यातम्कथनमस्ति किन्तु हे शिष्याः । तन्मतम् 'विवरीयपन्नसंभूयं' विपरीतप्रज्ञासंभूतम्, 'विपरीताविपर्यस्ता प्रज्ञा = बुद्धिः, तया संभूतं समुत्पन्न - विपरीत प्रज्ञासंभूतम् - विवेक विकलबुद्धिग्रस्तमित्यर्थः तथा अन्नउत्त अन्योक्तम्= अन्यैरसर्वज्ञैर्यत् कथितम् (तयाणुगं) तदनुगम् = तदनुगामि तत्कथनमिति ||५| ॥ अथ विपरीतबुद्धिनिर्मितं लोकवादमेव दर्शयति- 'अनंते' इत्यादि । । :
"
,
2
४२८
मूलम् -
२
३
१
५
४
अणते निइए लोए, सासए ण विणस्सह ।
८
९
७ १०
११ १२
अंतवं णिइए लोए इति धीरोऽतिपासइ । ६
छाया
"
अनन्तो नित्यो लोकः शाश्वतो न विनश्यति । अन्तवान्नित्यो लोक इति धीरोऽति पश्यति ॥ ६ ॥
- टीकार्थ
पौराणिक लोकों के सिद्धान्त को अथवा मनमाना कुछ भी कह देने को लोकवाद कहते हैं । यह पौराणिकमत उत्तम है, अतः इसे श्रवण करना चाहिए, ऐसा इस मत के अनुयायियों का कथन है । किन्तु यह कथन विपरीत बुद्धि से उत्पन्न हुआ है। विवेक विना का कथन है । अन्य असर्वज्ञों के कथन के समान है ||५||
अव विपरीतबुद्धि से जनित लोकवाद को दिखलाते हैं' अते ' इत्यादि ।
S
T
शब्दार्थ – 'लोए - लोकः' यह पृथिव्यादिलोक 'अणंते - अनन्तः' अनन्त अर्थात् सीमारहित 'निइए - नित्यः' नित्य और 'सासए - शाश्वतः शाश्वत है
टीडार्थ
પૌરાણિક લેાકાના સિદ્ધાન્તને અથવા મનમાં આવે તે કહી દેવુ' તેને લેાકવાદ કહે છે. આ પૌરાણિક મત ઉત્તમ છે, તેથી તેને શ્રવણ કરવા જોઈ એ, એવુ તે મતના અનુયાયીઓ કહે છે. પરન્તુ આ કથન વિપરીત બુદ્ધિથી જનિત છે સત્ અસના વિવેક વિનાના લેાકાતુ આ કથન છે. તેથી તેને અન્ય અસવ નોના કથન સમાન જ ગણવુ જોઇએ ! ગાથા પા હવે સૂત્રકાર વિપરીત બુદ્ધિ વડે જનિત લેાકવાદનુ સ્વરૂપ પ્રકટ કરે છે ” " इत्यादि - शब्दार्थ' 'लोप - लोक' मा पृथ्वी वगेरे सोउ 'अण ते-अनन्त' अनन्त अर्थात् सिभारहित 'निरए - नित्य' नित्य भने 'सासप- शाश्वत' शाश्वत छे. 'ण विणस्सइ-न
अय ते