Book Title: Sutrakrutanga Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समार्थ वोधिनी टीका
अ १ प्र.
उ ४
पूर्वोक्तवादिनामशरण्यत्वम् ४०७ अथवा (सिया) इत्यत्र पष्ठ्यर्थे प्रथमा, तेन सितानाम्=आरम्भ-समारम्भादावासक्तानां गृहस्थपुरुषाणां 'किच्चोवदेसगा' कृत्योपदेशकाः गृहस्थानां यानि कृत्यानि कार्याणि आरम्भसमारम्भादीनि तेपामुपदेशका उपदेष्टारो भवन्ति । गृहस्थकर्त्तव्यं तु पचनपाचनकण्ड नपेपणादिकः सावद्यव्यापार विशेषः, तमे
वोपदिशन्ति,
यद्वा कृत्यं कर्त्तव्यं सावद्यानुष्ठानं, तदेव प्रधानं येषां ते कृत्या: = गृहस्थाः । तेषामुपदेशः=आरम्भसमारम्भादिसावद्यकार्यं स विद्यते येषां ते कृत्योपदेशकाः गृहस्थसदृशं कार्यकारकाः इत्यर्थः ते स्वयं संन्यासिनो भूत्वाऽपि आचरणैर्गृहस्थेभ्यो न विलक्षणा भवन्ति । यथा गृहस्थाः सर्वाण्येव आरम्भ समारम्भादीनि कुर्वन्ति, तथा इमेsपि प्रव्रजिताः कुर्वन्त्येव आरम्भसमारम्भादीनि कार्याणीति ॥ १॥
एवं भूतेषु परतीर्थिकेषु साधुमानिना किं कर्त्तव्यमित्युपदिशन्नाह-"तं च भिक्खू " इत्यादि --
मूलम्-
३.
२
५
४
६
“ तं च भिक्खू परिन्नाय वियं तेसु न मुच्छए
।
ܐ
6.
९
१२
अणुकसे अपलीने मज्झेण मुणि जाव ॥२॥
छाया-
तं च भिक्षुः परिज्ञाय विद्वांस्तेषु न मृच्छेत् । अनुत्कर्षः अप्रलीनो मध्येन मुनिर्यापयेत् ||२||
कार्यों का उपदेश करते हैं, अथवा गृहस्थ के समान ही वे आरंभ आदि में सावद्य अनुष्ठान करते हैं । वे संन्यासी होते हुए भी आचरण से गृहस्थों से
विलक्षण नहीं हैं । जैसे गृहस्थ सव आरंभ समारंभ आदि करते हैं, उसी
प्रकार ये दीक्षित होकर भी आरंभ समारंभ आदि करते हैं ||१||
ના કૃત્યાના ઉપદેશ આપે છે એટલે કે રાધવાના, ૨ ધાવવાને, દળવાના, દળાવવાના, ખાડવાના આદિ સાવદ્ય કાર્યાના ઉપદેશ આપે છે અથવા તેએ પેાતે જ ગૃહસ્થાના જેવા જ સાવદ્ય અનુષ્ઠાનાનુ સેવન કરે છે આરીતે સન્યાસીના વેષ ધારણ કરવા છતા પણ તેમનુ આચરણ સ સારીના (ગૃહસ્થના) જેવુ જ હાય છે . જેવી રીતે ગૃહસ્થ આરભ,” સમાર ભ આદિમા પ્રવૃત્ત રહે એજ પ્રમાણે તે દીક્ષિત હાવા છતા પણ આર ભસમાર ભ આદિ કરે છે. ॥ ૧॥