Book Title: Sutrakrutanga Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४१० . . . ।
। सूत्रकृतासने पार्श्वस्थादिषु वा संपर्करहितो. भूत्वा मज्झेण मध्येन मध्यस्थभावेन रागद्वेषराहित्येनेत्यर्थः (जावए) यापयेत् संयमयात्रां निर्वहेत् । अयं भावः-सम्यग्रज्ञानवान् मुनिः स्वसमयं परसमयं च पर्यालोत्त्य परतीथिकादिभिः सह सम्बन्धमकुर्वन् अपगताहङ्कारो रागद्वेपरहितः स्वसंयमयात्रां निर्वहेदिति ॥२॥ i. कथं ते - परतीर्थिकाः स्वात्मनां । परेपां च त्राणाय वा शरणाय चा न भवन्ति, ये त्राणाय भवन्ति ते च कथंभूता इत्यत्राह-"सपरिग्गहा" इत्यादि। .
“सपरिंग्गहा य सारंभा, इह मेगेसि माहियं । अपरिग्गहा अणारम्भा भिक्खू ताणं परिव्वए ॥३॥
छाया-- "सपरिग्रहाश्च सारंभा इह एकेपामाख्यातम् ।
' अपरिग्रहान् अनारंभान् भिक्षुस्त्राणं परिव्रजेत् ॥३॥ गृहस्थों और पार्श्वत्थ आदि के सम्पर्क से रहित होकर मध्यस्थभाव से अर्थात् रागद्वेष से रहित होकर संयमयात्रा का निर्वाह करे ॥२॥
परतीर्थिक अपने और दूसरों के लिए त्राण या शरण क्यों नहीं होते और जो त्राण या 'शरण होते हैं, वे कैसे होते हैं यह कहते है-" सपरिगंहा । इत्यादि।
शब्दार्थ-'सपरिग्गहा-सपहिग्रहाः परिग्रह वाले 'य-च' और 'सारंभी सारम्भाः । प्राणांतिपातादि आरंभ करने वाले जीव, मोक्ष प्राप्त करते हैं यह 'इई-इह मोक्षके विषय में 'एगेसिं-एकेपां' कोई कोई दर्शनवादिकों का 'आहिय-आख्यतम्' कथन हैं ' 'भिक्खू-भिक्षुः' जिनाज्ञाराधक 'अपरिग्गहा તેણે પરતીર્થિક, ગૃહસ્થ અને પાર્ધ (શિથિલાચારીઓ)ના સ પર્કથી રહિત થઈને, મધ્યસ્થ ભાવે (રાગદ્વેષથી રહિત થઈને) પિતાની સંયમયાત્રાને નિર્વાહ કર જોઈએ છે ગાથા રા * “હવે સૂત્રકાર એ વાતનું સ્પષ્ટીકરેણ કરે છે કે પરતીથિકે શા કારણે અન્યને શરણ माधवाने असमर्थ छ, 'मन' (श२५) मापना२ वा डाय'छ. "सपरिग्गहा त्या
. शहाथ-'सपरिग्गा -सपरिग्रहाः' परियडवाणा "य-च' भने 'सारभा-सारम्भाः પ્રાણેતિપાત વગેરે આરંભ કરવાવાળા જીવ, મોક્ષ પ્રાપ્ત કરે છે. આ “-” મેક્ષના विषयमा पंगेसिं-एकेषां शनवा 'आहिय-आख्यातम्' ४थन छ 'भिक्खू भिक्षु' न लगवान्नी माज्ञानु पादान' ४२ना२ 'अपरिगहा--अपरिग्रहान्' परियडया