Book Title: Sutrakrutanga Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४२०
सूत्रकृताङ्गसूत्रे
दूती - परस्परसन्देशवाहिका तस्याः कर्म - आहाराद्यर्थं तद्ग्रामेऽन्यग्रमे वा गृहस्थादेः सन्देशकथनम् २ | निमित्तम् आहाराद्यर्थं भौमान्तरिक्षाद्यष्टविधनिमित्तकथनम् ३ । आजीव:- आजीविका - आहाराद्यर्थं जातिकुलादिप्रदर्शनम् ४ | वनीपक:- आहाराद्यर्थ गृहस्थदानप्रशंसां कृत्वा स्ववनीपकत्वप्रदर्शनम् यद्वा-अन्यरङ्कभिक्षुवद् याचनम् ५ । चिकित्सा - रोगप्रतीकारः, आहाराद्यर्थ रुग्णगृहस्थानाधादिप्रदानम् ६ । क्रोधः -- आहाराद्यर्थं क्रोधपूर्वकं शापादिदानम् ७ । मानः
(२) दूतीकर्म – दुती का अर्थात् एक का संदेश दूसरे को पहुँचानेका काम करके आहारादि प्राप्त करना अर्थात् आहारादि प्राप्त करने के लिए उसी या अन्यग्राम में गृहस्थ आदिका संदेश कहना |
(३) निमित्त आहारादि के निमित्त सबंधी या आकाशसंबंधी आठ प्रकार के निमित्त कहना ।
(४) आजीव -- ( आजीविका ) जाति कुल आदि प्रकट करके भिक्षा ग्रहण करना ।
(५) वनीपक - आहारादि प्राप्त करने के लिए गृहस्थ के दानकी प्रशंसा करके अपनी वनीपकता [ मंगनापन ] दिखलानी अथवा दूसरे दरिद्र भिखारी की तरह मांगना,
(६) चिकित्सा - आहार आदि के लिए रोगी गृहस्थों को औषध आदि देना | (७) क्रोध - आहारादि के लिए क्रोध करके शाप आदि देना ।
(૨) કૃતિક –એકના સંદેશા ખીજા ને પહેા ચાડવા તેનું નામ કૃતિકમ છે. એટલે કે આહારાદ્ધિ પ્રાપ્ત કરવા માટે ગામમાં જ અથવા પરગામ ગૃહસ્થાદિના સ દેશે પહેા ચાડવે આમ કરવાથી કૃતિક દોષ લાગે છે,
(૩) નિમિત્ત—આહારાદિ પ્રાપ્ત કરવા માટે ભૂમિ સંબંધી કે આકાશ સંબંધી આઠ પ્રકારના નિમિત્તો કહેવાં.
(४)-আलुণ(সাलुवিা) লति, डुण आदि अट पुरीने, लिक्षा, ग्रहलु रवी
(૫) વનીપક– આહારાદિ પ્રાપ્ત કરવાને માટે પેાતાની વનીપક્તા (ભિક્ષાપ્રાસ ४२वानी ४२छा) - ताववी. अथवा अध हरिद्र लिमारीनी प्रेम भागवु.
11
(૬) ચિકિત્સા– આહારાદિ પ્રાપ્ત કરવાની ઇચ્છાથી રોગી ગૃહસ્થાને ઔષધ દેવુ. (७) अघ-माहाराद्दिने निभित्ते हाथ अरीने शाथ आयवे.