Book Title: Sutrakrutanga Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४०८
सूत्रकृताङ्गसूत्रे
अन्वयार्थ-
( वियं भिक्खु ) विद्वान् भिक्षुः मेधावी साधुः (तंच) तंच परतीर्थिकवादम् । (परिन्नाय) परिज्ञाय = ज्ञपरिज्ञया हेयरूपेण ज्ञात्वा ( तेसु) तेषु परतीर्थवादेषु ( न मुच्ए ) मूच्छीं न कुर्यात् आसक्ति न कुर्यादित्यर्थः तर्हि किं कुर्यादित्याह (मुणि) मुनि: जिनप्रवचनरहस्यज्ञाता (अणुक्कसे) अनुत्कर्ष:=
परतीर्थिक ऐसे हैं तो सच्चे मुनि को क्या करना चाहिये ? यह कहते हैं- " तं च भिक्खू' इत्यादि ।
í
भिक्खू - विद्वान् भिक्षुः' मेधावी साधु 'तं च-तंच ' 'परिम्नाय - परिज्ञाय' ज्ञ परिज्ञा से हेय रूप जानकर 'ते - तेषु' परतीर्थिकवादमें 'न मुच्छए - न मृच्छेत्' आसक्त न बने 'मुणि
शब्दार्थ -- 'वियं उन अन्यतीर्थिकों को
मुनिः' जिनप्रवचन रहस्य को जानने वाला प्रकारका मद न करता हुआ 'अप्पलीणे - अग्रलीनः' सम्बन्ध न रखता हुआ 'मज्जेण - मध्येन' मध्यस्थ संयम का वहन करे ॥ २ ॥
'अणुकसे - अनुत्कर्ष: ' किसी पार्श्वस्थादिकोंके साथ भाव से 'जावए - यापयेत्'
अन्वयार्थ
विद्वान् भिक्षु परतीर्थिकों के सिद्धान्त को ज्ञपरिज्ञा से हेय जानकर उसमें आसक्ति न करे, तो क्या करे ? जिनप्रवचन के रहस्य का ज्ञाता मुनि जाति
પરતીથિ ! જે આપ્રકારના છે, તે સાચા મુનિ કેવા હેાવા જોઈએ ? આ પ્રશ્નના हवे सूत्रभर उत्तर आये हे 'त चभिक्खू' इत्यादि
ܕ
,
शब्दार्थ –'विय भिक्खू - विद्वान् भिक्षु' भेधावी साधु तच तच તે અન્ય तीर्थिओने 'परिन्नान-परिचाय' न परिज्ञाथी लगीने 'तेसु-तेषु' परतीर्थि वाहभा 'ने' मुच्छप- न मुच्छेत आसत न जने 'मुणि- मुनि' ले प्रवयन रहस्यने लगुवावाजा 'अणुक्कसे - अनुत्कर्ष'' अर्थ प्रास्नु अभिमान न उरता 'अप्पली-अलीन' पार्श्वस्थ वगेरेनी साथै समधन राणता 'मज्झेण मध्येन' मध्यस्थ लावथी 'जावण्या येत्' સચમ યાત્રાનુ વહન કરે ારા
,
· વિદ્યાત્ સાધુએ પરતીથિકાના સિદ્ધાન્તને સપરિના વડે હેય (ત્યાજ્ય) જાણીને તેમા આસકત થવુ જોઇએ નહી. તેમણે જિનપ્રવચનના ચ્હસ્યના ગાતા થવુ જોઇએ, અને જાતિ, કુળ આહિઁના મઢને પરિત્યાગ કરીને, તથા અન્યતીથિકા, ગૃહસ્થા અને