Book Title: Sutrakrutanga Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूत्रकृताङ्गसूत्रे
अन्वयार्थः
JIT
नमः “विऊ" विद्वान् = सम्यग् ज्ञानवान् मुनिः 'कडेसु' कृतेषु अन्यैः संपादितेषु ॥ 'घास' ग्रासं पिण्डमिति यावत् । 'एसेज्जा' एपयेत् = गवेपयेत् गृहस्थैः स्व निमित्तं सम्पादिताहारस्यान्वेषणं कुर्यात् । तदपि नादत्तं किन्तु 'दत्तेसणं' दत्तेपणां दीयमानाहारादिकस्यैपणाम्, 'चरे' चरेत् = अभिलपेत् । तत् कीदृशो भूत्वा चरेदित्याह = 'अगिद्धो' अगृद्ध :- गृद्धिभावरहितः । तथा - 'विप्पमुको' विप्रमुक्तः, रागः द्वेपपरिवर्जितः । ‘य' च-तथा- 'ओमाणं' अपमानम्, 'परिवज्जए' परिवर्जयेत् । गृहस्थैरदत्तेऽल्पदत्ते वा स्वापमानं न विचारयेत् किन्तु समभावं भजेदिति भावः ।
४१४
:F. ,,.,.
I
1
" 1 "1"}
शब्दार्थ--'विउ-विद्वान्' विद्वान् पुरुष ' कडेसु कृतेषु' दूसरे द्वारा संपादन किये हुए आहार में से 'घास - ग्रासम् ' एक नास 'एसेज्जा - एपयेत्' गवेषणा करे, दत्तेसणं - दत्तेपणा' दिये हुए आहार को लेनेकी 'चरे चरेत्' इच्छा करे और 'अगिद्धो- अगृद्ध : ' गृद्धि - आसक्ति रहित तथा 'विषमुक्को - विप्रमुक्तः' रागद्वेष वर्जित होकर ' 'य'च' एवं 'ओमाणं - अपमानम् ' दूसरे द्वारा किया गया अपने अपमान को 'परिव्वए - परिवर्जयेत् ' त्यागदे अर्थात् मानापमानों में समभाव रहे ||४॥
+3
अन्वयार्थ
-
सम्यग्ज्ञानवान् मुनि- दूसरों के द्वारा बनाये हुए आहार की गवेपणा करे अर्थात् गृहस्थों ने अपने निज के लिए बनाये आहार का अन्वेषण करे | वह - आहार भी अदत्त नही - किन्तु उनके द्वारा प्रदत्त हो, उसी की अभिलापा करे । उसे भी किस प्रकार ग्रहण करे 2- गृद्धि से रहित होकर
''' "
- शब्दार्थ –विउ - विद्वान्), विद्वान् पु३ष (कडेसु कृतेषु' जीन द्वारा स पाईन रेस भाडारभाथी 'घात -ग्रासम्' मेड ग्रास 'पसेज्जा- पपयेत्' गवेषणा रे 'दत्तेसण - दत्तेपणा' दोघे भाडारमे दे॑वानी 'चरे-चरेत्' '१२ भने 'अगिध्धो-अगृद्ध.' गृद्धि-आसति रहित तथा 'विपमुक्को - विमुक्त रागद्वेपथ थाने 'य-च' मेवम् 'ओमाण:अपमानम्' जीन्न द्वारा उरेल पोताना अपभानने 'परिव्यय- परिवज येत्' - त्यागी हे અર્થાત્ માનાપમાનમાં સમભાવ રાખે જા
J' " 1-1
,"
- सूत्राथ
15
'ગૃહસ્થાએ 'પેાતાને નિમિત્તે' જ બનાવેલા આહારની સમ્યગ્ જ્ઞાનવાન સાધુએ ગવેષણા કરવી જોઈએ-સાધુને નિમિત્ત બનાવેલેા આહાર ગ્રહણ કરવા જોઈએ નહી સાધુએ અદત્ત આહારની અભિલાષા રાખવી નહી પણ પ્રદત્ત આહાર પણ તેણે ગૃદ્ધિ તથા રાગદ્વેષથી રાહત થઈ ને ગ્રહણ કરવા જોઈ એ કદાચ ગૃહસ્થ આહાર પ્રદાન ન કરે અથવા