SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ समार्थ वोधिनी टीका अ १ प्र. उ ४ पूर्वोक्तवादिनामशरण्यत्वम् ४०७ अथवा (सिया) इत्यत्र पष्ठ्यर्थे प्रथमा, तेन सितानाम्=आरम्भ-समारम्भादावासक्तानां गृहस्थपुरुषाणां 'किच्चोवदेसगा' कृत्योपदेशकाः गृहस्थानां यानि कृत्यानि कार्याणि आरम्भसमारम्भादीनि तेपामुपदेशका उपदेष्टारो भवन्ति । गृहस्थकर्त्तव्यं तु पचनपाचनकण्ड नपेपणादिकः सावद्यव्यापार विशेषः, तमे वोपदिशन्ति, यद्वा कृत्यं कर्त्तव्यं सावद्यानुष्ठानं, तदेव प्रधानं येषां ते कृत्या: = गृहस्थाः । तेषामुपदेशः=आरम्भसमारम्भादिसावद्यकार्यं स विद्यते येषां ते कृत्योपदेशकाः गृहस्थसदृशं कार्यकारकाः इत्यर्थः ते स्वयं संन्यासिनो भूत्वाऽपि आचरणैर्गृहस्थेभ्यो न विलक्षणा भवन्ति । यथा गृहस्थाः सर्वाण्येव आरम्भ समारम्भादीनि कुर्वन्ति, तथा इमेsपि प्रव्रजिताः कुर्वन्त्येव आरम्भसमारम्भादीनि कार्याणीति ॥ १॥ एवं भूतेषु परतीर्थिकेषु साधुमानिना किं कर्त्तव्यमित्युपदिशन्नाह-"तं च भिक्खू " इत्यादि -- मूलम्- ३. २ ५ ४ ६ “ तं च भिक्खू परिन्नाय वियं तेसु न मुच्छए । ܐ 6. ९ १२ अणुकसे अपलीने मज्झेण मुणि जाव ॥२॥ छाया- तं च भिक्षुः परिज्ञाय विद्वांस्तेषु न मृच्छेत् । अनुत्कर्षः अप्रलीनो मध्येन मुनिर्यापयेत् ||२|| कार्यों का उपदेश करते हैं, अथवा गृहस्थ के समान ही वे आरंभ आदि में सावद्य अनुष्ठान करते हैं । वे संन्यासी होते हुए भी आचरण से गृहस्थों से विलक्षण नहीं हैं । जैसे गृहस्थ सव आरंभ समारंभ आदि करते हैं, उसी प्रकार ये दीक्षित होकर भी आरंभ समारंभ आदि करते हैं ||१|| ના કૃત્યાના ઉપદેશ આપે છે એટલે કે રાધવાના, ૨ ધાવવાને, દળવાના, દળાવવાના, ખાડવાના આદિ સાવદ્ય કાર્યાના ઉપદેશ આપે છે અથવા તેએ પેાતે જ ગૃહસ્થાના જેવા જ સાવદ્ય અનુષ્ઠાનાનુ સેવન કરે છે આરીતે સન્યાસીના વેષ ધારણ કરવા છતા પણ તેમનુ આચરણ સ સારીના (ગૃહસ્થના) જેવુ જ હાય છે . જેવી રીતે ગૃહસ્થ આરભ,” સમાર ભ આદિમા પ્રવૃત્ત રહે એજ પ્રમાણે તે દીક્ષિત હાવા છતા પણ આર ભસમાર ભ આદિ કરે છે. ॥ ૧॥
SR No.009303
Book TitleSutrakrutanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages701
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy