Book Title: Sutrakrutanga Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समग्रार्थ बोधिनो टीका प्र. • अ. १ उ ३ पूर्वोक्तवादिनां फलप्राप्तिनिरूपणम् ३८३ अमनोज्ञम् प्राणातिपातादिकर्मानुष्ठानम् । तस्मादुत्पादो | भवति यस्य तद् अमनोज्ञसमुत्पादम् =दुःखम् |
अत्र - एव शब्दोऽवधारणार्थकः । तथाच अमनोज्ञसमुत्पादमेव ' दुवखं ' दुःखम् । इत्येवं 'विजागिया' विजानीयात् = अवबुध्येत ।
अयं भावः - दुःखस्य कारणं कुशास्त्र प्ररूपणमेव, न तु अन्यत् किञ्चित दुःखस्य कारणम् । एवं सति कुशाखप्ररूपणरूपकर्मानुष्ठानत्वेन दुःखत्वेन कुशाखप्ररूपणरूपकर्माऽनुष्ठानदुःखयोः कार्यकारणभावस्य 'व्यवस्थितत्वेऽपि अनन्तरोदीरिता वादिनः कृशास्त्रप्ररूपणदुःखयोः कार्यकारणभावमजानन्तः परमेश्वरादि रूपकारणेभ्यो दुःखस्य समुत्पत्तिमिच्छन्तः 'क' केन प्रकारेण ( संवरं ) सम्वरं दुःखोच्छेदहेतुं तपःसंयमादिकम् “नायंति" ज्ञास्यन्ति,
1
अर्थात् प्राणी की अनुकम्पा आदि । और जो मनोज्ञ न हो ऐसा 'प्राणांतिपति आदि असत् अनुष्ठान 'अमनोझ' कहलाता है । इस अमनोज्ञ से जिसकी ' उत्पत्ति हो उसे अर्थात् दुःख को 'अमनोज्ञ समुत्पाद' कहा गया है । यहाँ एवं' शब्द निश्चय का द्योतक है। अभिप्राय यह है कि अमनोज्ञ समुत्पाद को ही दुःख जानना चाहिए ।
""
भर
,
""
अभिप्राय यह ह - खोटे शास्त्र की प्ररूपणा आदि असत् अनुष्ठान ही दुःख का कारण है । दुःख का अन्य कोई कारण नहीं है । इस प्रकार कुशास्त्र की प्ररूपणा दुःखरूप होने से कुशास्त्र की प्ररूपणा और दुःख में कार्यकारणभाव है । इस प्रकार की व्यवस्था होने पर भी पूर्वोक्तः वादी इस कार्यकारणभाव को नहीं समझते हुए, परमेश्वर, आदि कारणों से दुःख की उत्पत्ति मानते हैं । वे दुःखों के विनाश रूप तपा संयम आदि स्वरूपः वाले संवर को कैसे जान सकते हैं ? किसी प्रकार भी नहीं, सकते J કહેવામા આવેલ છે, અને પ્રાણાતિપાત આદિ અસત્ અનુષ્ઠાનને “ અમનેાન” કહેવામા આવેલ છે. આ અમનેાજ્ઞ દ્વારા જેની ઉત્પત્તિ થાય છે એવા દુખને) અમનેાન ” सभुत्याह ” मुंडेवाभा मावेस छे. अहीं " एवं " यह निश्चयार्थे वपरायु हे तात्पर्य मे છે કે અમનેાજ્ઞ સમુત્પાદને જ દુઃખ માનવુ જોઈએ.
★
जान
7
11. }}
“ હવે આ કથનના ભાવાર્થ સ્પષ્ટ કરવામાં આવે છે
1, મિથ્યા શાસ્રની પ્રરૂપણા આદિ અસત્ અનુષ્ઠાન જ દુખનુ કારણ અને છે દુખતુ અન્ય કોઇ કારણ નથી. આ પ્રકારે કુશાસ્રની પ્રરૂપણા દુઃખ રૂપ હેાવાથી કુશાસ્ત્રની પ્રરૂપણા અને हुं ખમા કાર્ય કારણુભાવ છે. એપ્રકારની પરિસ્થિતિ હૈાવા છતા પણ જૂવેક્તિ મત-’ વાર્તાએ આ કાર્ય કારણુભાવને સમજ્યા વિના, પરમેશ્વર આદિ કારણેા વડે દુખની ઉત્પત્તિ થવાની વાત માને છે. તેઓ દુઃખાના વિનાશ રૂપ તપ સંયમ અદિ સ્વરૂપવાળા
1
10TH
"
-1