Book Title: Sutrakrutanga Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थबोधिनी टीका प्र शु अ १ उ. ३ रसेश्वग्वादिमननिरूपम् ३९७
+ , अन्वयार्थः-- । 7, ।, (इहं) इह-अस्मिन् लोके (एगेसि) एकेपा रसेश्वरवादिनाम् (आहियं) आख्यातं कथितं कथनं भवति-यत् येऽस्मन्मतानुयायिनः सन्ति (ते) ते (सिद्धा य) सिद्धाश्च (अरोगा य), अरोगाश्च भवन्तीति ।। किन्तु ते (नरा) नराः= एवं । 'वादिनः पुरुषाः (सिद्धिमेव) सिद्धिमेव म्वमतसिद्धां सिद्धिमेव (पुरोकाउं) पुरस्कृत्य अन्येभ्यः प्रदर्यच (सासए) स्वाशये स्वाग्रहे (गढिया) ग्रथिताः अध्युपपन्नाः सन्ति।
टीकारसेश्वरदर्शनमताऽनुयायिन एवं कथयन्ति, ये रसेश्वरदर्शनमङ्गीकुर्वन्ति, ते'' सिद्धपारदसिद्धिमेत्य तत्प्रभावेण वातपित्तकफविकारात्मकशरीररोगान् सिद्धा य-सिद्धाश्च' सिद्ध और 'अरोगा य-अरोगाश्च' नीरोग होते हैं परंतु वे 'नरा-नराः' इस प्रकार, कहने वाले , मनुष्य 'सिद्धिमेव-सिद्धिमेव स्वमतसे सिद्ध ऐसी सिद्धिको ही 'पुरो काउं-पुरस्कृत्यः आगे रखकर 'सासए-स्वाशये अपने अपने दर्शनमें 'गढिया-ग्रथिताः' -आसक्त बने हुए हैं ॥१५॥
- - -अन्वयार्थ- , . इस लोक में किन्हीं का अर्थात् रसेश्वरवादियों (रसायन शास्त्रवादियो)
का कथन है कि जो हमारे मत के अनुयायी हैं, वे सिद्ध और निरोग होते हैं। किन्तु ऐसा कहने वाले पुरुष स्वमत सिद्ध सिद्धि को ही आगे करके आर दूसरों को दिखला कर अपने आशय या आग्रह में ग्रस्तहो रहे है ॥१५॥ ,
'' -टीकार्थ: रसेश्वर दर्शनमत के अनुयायी ऐसा कहते हैं-जो रसेश्वर दर्शन को स्वीकार करते हैं वे सिद्धपारद सिद्धि ' को प्राप्त करके, उसके प्रभाव' से वात सिद्ध भने 'अरोगा य-अरोगाश्च नागी डाय छे, परंतु तेगा 'नरा-नरा" - २
वाणा मनुष्य 'सिद्धिमेव-सिद्धिमेव' पातान भतथा सिद्ध मेवी सिद्धने पुरोकाउ-पुरस्कृत्य' २माण सभीने 'सासए--स्वाशये' पातपाताना शनमा 'गढियाप्रथिता' भासत मनेस, छ. ॥१५॥
-सूत्राथઆ લેકમાં રસેશ્વરવાદીઓ (રસાયન શાસ્ત્ર વાદીઓ) એવું કહે છે કે અમારે મતના અનુયાયિઓ સિદ્ધિને પ્રાપ્ત કરનાર અને નીરોગી હોય છે પરંતુ એવું કહેનારા પુરુષે
મતસિદ્ધ સિદ્ધિને જ આગળ કરીને, અને બીજાની આગળ તેનું પ્રદર્શન કરીને પોતાના આશય અથવા આગ્રહમા જ ગ્રસ્ત થઈ રહ્યા હોય છે રસેશ્વર દર્શન મતના અનુયાયીઓ એવું કહે છે કે જેઓ રસેશ્વર દર્શન નો સ્વીડાર કરે છે, તેઓ સિદ્ધપારદ સિદ્ધિને પ્રાપ્ત કરે છે અને તેના પ્રભાવથી વાત, પિત્ત અને કફના
- टस -