Book Title: Sutrakrutanga Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समार्थ बोधिनी टीका प्र अ अ १ उ ३ जगदुत्पतिविषये मतान्तर निरूपणम् ३६७ लोकः । (अंड कडे) अण्डकृतमिति । (आह) आहुः कथयन्ति । पुनश्च (असो) असौ ब्रह्मा (तत्तं) तत्वम् = पदार्थसमूहस् | अकार्षीत् = रचितवान् इति । ( अयाणंता) अजानन्तः । वस्तु तच्चमजानानास्ते ब्राह्मणादयः (मुस) मृपा । (वदे) वदन्ति = कथयन्ति । इत्थं पदार्थजातानाम् उत्पत्तिर्भवतीति मृषैव ते प्रतिपादयन्ति । मिथ्याप्ररूपणे तेषामज्ञानमेव कारणं भवतीति ॥ ८ ॥ टीका
अपिच (माहणा ) ब्रह्मणा : = वेदविदः ( समणा) श्रमणाः त्रिदण्डिप्रभृतयः, 'एगे' एके= पौराणिकः स्मृत्यनुयायिनःश्च । एके, न तु सर्वे - ( आह ) आहुः= कथयन्ति । किं कथयन्ति तत्राह - ( अंडकडे जगे = ) अण्डकृतं जगत् जायते = उत्पद्यते इति जगत्, प्रत्यक्षनिर्दिष्टम् स्थावरजंगमात्मकम् । अण्डेन कृतम्, अण्डाज्जातमित्यर्थः । तथाहि सृष्टेः पूर्व न किमपि वस्तुजात-मासीत्, पदार्थरहितं जगदासीत् ततो विष्णो र्नाभिकमलादुत्पन्नो ब्रह्मा अण्डं निर्मितवान् । तदुक्तम्- “तदण्डमभवद्धैमं सहस्रांशुसमप्रभम् । इति
सहस्त्रांशुसमप्रभमिति, सूर्यसदृशं तदण्डमुत्पादितवानित्यर्थः ततोऽण्डद्विधाकृतं ब्रह्मणा, darasat विभागो जातः ।
ऐसा कहने वाले ब्राह्मण आदि तत्त्व को न जानते हुए मिथ्या कथन करते हैं । अर्थात् पदार्थों की उत्पत्ति के विषय में उनका कथन मिथ्या हैं और मिथ्या कथन का कारण उनका अज्ञान है ॥ ८ ॥
टीकार्थ
कोई कोई ब्राह्मण, श्रमण और पौराणिक कहते हैं कि यह जगत् अंडे से उत्पन्न हुआ है । उनकी मान्यता यह है कि - सृष्टि से पहले कोई भी वस्तु नहीं थी । तब विष्णु के नाभिकमल से ब्रह्मा का जन्म हुआ और ब्रह्मा ने अंडा बनाया । कहा भी है - वह अंडा सूर्य के समान प्रभा वाला हैमवर्ण था । ' ब्रह्माने उस अंडे के दो टुकडे कर दिए । ऐसा कहने से કહેનારા બ્રાહ્મણા આદિ તત્ત્વને નહી જાણવાને કારણે મિથ્યા કથન કરે છે. પદાર્થાની ઉત્પત્તિ વિષેની તેમની માન્યતા મિથ્યા છે તે અજ્ઞાનને કારણે જ આવુ મિથ્યા થન કરે છે ૫૮૫
ટીકા
હું કાઈ કાઈ બ્રાહ્મણા, શ્રમણેા એને પૌરાણિકા કહે છે કે આ જગત્ ઈંડામાંથી ઉત્પન્ન થયુ' છે તેમની માન્યતા એવી છે કે સૃષ્ટિનું સર્જન થયા પહેલા વિષ્ણુ સિવાય કોઈ પણુ વસ્તુ ન હતી ત્યાર બાદ વિષ્ણુના નાભિકમલમાથી બ્રહ્મા પ્રગટ થયા અને બ્રહ્માએ ઇડાની રચના કરી કહ્યુ પણ છેકે – “ તે ઇડુ સૂર્યના સમાન પ્રભાવાળુ અને સોનેરીવનુ હતુ બ્રહ્માએ તે ઇડાના બે ટુકડા કરી નાખ્યા. આ રીતે ઇ ડાના બે વિભાગ પડી