Book Title: Sutrakrutanga Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयायार्थ बोधिनी टीका प्र. शु.अ.१ उ.३ देवकृतजगदितिवादिनां मतनिराकरणम् ३६९ त्यनुयायिनः 'अयाणंता' अजानन्तः वास्तविकतत्त्वमजानानाः सन्तः 'मुसं' मपैव विए' वदन्ति । अन्यथा स्थितं तत्त्वमन्यथैव प्रतिपादयन्तीति भावः ., , -17 , |८|| देवोप्तादिजगदादिनां मत. निराकर्तुमाह-"सएहिं" इत्यादि ।
-
मूलम्
४ ५
सएहि परियाएहि" लोयं बूयो करेत्तिय । .
..! २ १० १२ १३१ १२ ": तत्तं ते ण जिाणंति ण विणासी कया इति ॥९
-छाया"स्वकैः पर्यायै लोकमब्रुवन् कृतमिति च ।। - : तत्त्वं ते न विजानन्ति न विनाशी कदापि हि ॥९ 7
अन्वयार्थ (सएहिं) स्वकैः (परियारहिं) पर्यायैः अभिप्रायविशेषैः। (लोयं) (लोकं), वास्तविक तत्त्व को नहीं जानते हुए मिथ्या ही कथन करते हैं । वस्तु स्वरूप कुछ और है किन्तु वे और ही तरह का कहते हैं ॥ ८ ॥
! अब देवकृत जगत्वादियों के मत का निराकरण करने के लिए मूत्रकार कहते हैं-"सएहि “इत्यादि ।
शब्दार्थ-सएहि-स्वकैः । अपने 'परियाएहिं-पर्यायैः' अभिप्राय से 'लोयं-लोकं' लोक को 'कडेत्तिय-कृतमिति' कियाहुआ 'ब्या-अनुवन् ' कहते हैं, 'ते-ते' ये 'तत्तं-तत्व' । वस्तु स्वरूपको 'ण वियाणति-न विजानन्ति' नहीं जानते है यह लोक 'कयाइवि-कदाचिदपि' कभी भी 'ण विणासी-न विनाशी' विनाशशील नहीं है ॥९॥ जाद
· अन्वयार्थ- - वादी अपने अपने अभिप्राय के अनुसार जगत् को ब्रह्मा आदि के તત્ત્વથી અજ્ઞાત હોવાને કારણે મિથ્યા કથન જ કરે છે વત્સ્વરૂપ જુદા જ પ્રકારનું છે ! પણ તેઓ તેમના અજ્ઞાનને કારણે ઉપર્યુક્ત માન્યતાને સાચી માને છે . ૮
' હવે જગતને દેવકૃત માનનારા લેકના મતનું ખંડન કરવામાં આવે છે– ' “सपहि" त्यादि । __ शाथ-सएहि'- स्वक' मा 'परियापहि -पर्यायै' अभिप्रायथा 'लोय -लोक" ससारने कडेत्तिय-कृतमिति ४२सछतेम'बूयो-अनुवन्'छे 'ते-ते' तेग तत-तत्वं. परंतु स्प३५ने 'ण वियाण ति-न विजानन्ति' नाता नया मा सो 'कयाइवि-कदाचित ४यारे पण विणासी-न विनाशी' विनाशशीर नथा ll
-सूत्रार्थ - તે અન્ય મતવાદીએ પિતપોતાના મત પ્રમાણે જગતને બ્રહ્મા આદિ દ્વારા રચિત २ ४७
। "