Book Title: Sutrakrutanga Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३७० , . - Rita ] . ! ! ।। ' ;- । - मूत्रकृताङ्गसूत्रे भूरादिकम् । (करेत्तिय) कृत ब्रह्मादिना इति (वूया) अब्रुवन् । (ते) ते वादिनः। (तत्तं) तत्त्वं वस्तुस्वरूपम् । (ण. विजाणंति) न विजानन्ति नैव कथमपि जानन्ति । किन्तु अयं लोकः (कयाइवि) कदाचिदपिः । (ण विणासी) न विनाशी विनाशशीलो नास्ति ।
- ___ अयं भावः-ते वादिनः स्वस्वाभिप्रायविशेपैर्देवादिभिः कृतोऽयं लोक इति ब्रुवन्तः, तत्त्वं पारमार्थिकं नैव विजानन्ति । यतोऽयं लोकः कदाचिदपि-निरन्वयतो न विनश्यति पर्यायरूपेण प्रतिक्षणमन्यथाभावेऽपि - अवस्थितः । द्रव्य रूपेणाऽविनाशात् , इति । ....
। .. टीका--" .. ___पूर्वप्रदर्शिता वादिनः स्वस्वाभिप्रायविशेपैः परिदृश्यमानो लोकः देवेन केनचित् , ब्रह्मणा परमेश्वरेण प्रधानस्वभावकालनियत्यादिभिर्वा संपादित द्वारा किया कहते हैं। उन्हे वास्तविकता का -ज्ञान नहीं है । वास्तविकता यह है कि लोक विनाशशील कदापि नहीं है। . ..
अभिप्राय यह है-पूर्वोक्तवादी अपने अपने अभिप्राय के अनुसार यह लोक देवादि के द्वारा रचित है' ऐसा कहते हैं, परन्तु उन्है वास्तविक तत्त्व को ज्ञान नहीं है । क्योंकि इस लोक का कभी भी निरन्वय अर्थात् समूल विनाश नहीं होता । पर्यायरूप से क्षण क्षण में पलटते रहने पर भी द्रव्यरूप से वह कभी विनष्ट नहीं होती, सदा कायम रहता है ।.९ :- .
टीकार्थ ___ पूर्वोक्तवादी अपनी अपनी इच्छा के अनुसार इस दिखाई देने वाले માને છે. તેમને વાસ્તવિકતાનું જ્ઞાન નથી વાસ્તવિક પરિસ્થિતિ તે એ છે કે લોક विनाशशील नथी परन्तु नित्य छ.. . "
આ સ્થનેને ભાવાર્થ એ છે કે કે આ લેકને દેવ દ્વારા રચિત કહે છે, કોઈ ઈશ્વર દ્વારા રચિત કહે છે ઇત્યાદિ અનેક માન્યતાઓ ચાલે છે પરન્તુ આ પ્રકારની . માન્યતા ધરાવનાર લેકે વાસ્તવિક પરિસ્થિતિથી, અનભિજ્ઞ છે તેમને વાસ્તવિક-તત્વનું ज्ञान तथा २६.3 सानो निरस्वय, ,(सभूण) विनाश ही पाणु थते नथी, પર્યાય રૂપે ક્ષણે ક્ષણે પરિવર્તન પામવા છતા પણ દ્રવ્યરૂપે તે તેને કદી નાશ થતો नथी. मेट सोनु मस्तित्व आयमा 28छ ।' . .: ।। .
. .. .. ‘પૂર્વોક્ત અન્ય તર્થિક જગતની ઉત્પત્તિના વિષયમાં પિત પિતાની ઈચ્છા અનુસાર
से वह कभा विटमा
.