Book Title: Sutrakrutanga Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूत्रकृताङ्गसूत्रे
"जगत्सृष्टिविपये ततोऽन्येषां मतं दर्शयति सूत्रकारः - " माहणा समणा" इत्यादि ।
३६६
मूलम् - ३ १ ४
૨
६
माहणी समणा एगे आह अंडकडे जगे - |
८ ९ १०
११ १२ १३
असो तत्तमकासीय अयाणंता मुरुं वदे - ॥८.
60
छाया
वाह्मणाः श्रमणा एके, आहुरण्डकृतं जगत् । असौ तत्त्वमकार्षीच्चा जानन्तो मृपा वदेत् -116 अन्यवार्थ:
5
( एगे ) एके केचित् । ( माहणा) ब्राह्मणाः = वेदवादिनः । तथा - ( समणा ) श्रमणाः त्रिडण्डिप्रभृतयः पौराणिकादयश्च । ( जगे) जगत्, स्थावरजंगमात्मको जगत् की रचना के विषय में सूत्रकार अन्य मतों का उल्लेख करते हैं'माहणा समणा' इत्यादि ।
शब्दार्थ - एगे - एके' कोई 'माहणा- ब्राह्मण ब्राह्मणाः तथा 'समणी श्रमणाः ' श्रमणजन 'जगे - जगत् ' यह लोक 'अंडकडे - अंडकृतम्' अंडासे बनाहुवा 'आह - आहुः' कहते हैं 'असो - असो' यह ब्रह्माने तत्तं तत्त्वम्' पदार्थ समूहको अकासी अकार्षीत्' बनाया है 'अयाणता-अजानन्तः' वस्तुतत्वको न जानने वाले वे ब्राह्मणादि 'मुसं - मृपा' झूठा 'वदे - वदन्ति' कहते हैं ||८|| अन्वयार्थ
कोई कोई ब्राह्मण अर्थात् वेदवादी और श्रमण त्रिदण्डी पौराणिक आदि कहते हैं कि जगत् अंडे से बना है और ब्रह्मा ने पदार्थ समूह की रचना की है ।
જગની રચનાના વિષયમા જે અન્ય મતે ચાલે છે તેમને નિર્દેશ કરીને સૂત્રકાર આ માન્યતાઓને મિથ્યા કહે -" माहणा समणा " त्यादि
शब्दार्थ--‘एगे-पके' अर्ध 'माहणाब्राह्मगा श्राह्मशु तथा 'समणा - श्रमणा' श्रमगुन्न्न 'जगे - जगत्' आ सोङ (ससार) 'अ डकडे - अडकृतम्' ' अमाथी जनेस 'आह- आहु'छे 'असो असौ' आ ब्रह्मा ' त त - तत्वम्' महार्थसभूहुने 'अकाली- अकार्षीत्' नावे छे. 'आयणता-अजानन्तः' वस्तुतत्त्वने न लगुवावाजा ते ब्राह्मण वगेरे 'मुस - मृषा' मोटु 'वदे - वदन्ति' हे छे॥॥
अन्वयार्थ -
કોઈ કોઈ બ્રાહ્મણા ( વેદવાદીએ ) શ્રમણા દિ'ડીએ અને પૌરાણિકા કહે છે કે જગત ઇંડામાથી મૃત્યુ છે, અને બ્રહ્માએ પટ્ટા સમૂહની રચના કરી છે આ પ્રમાણે