SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ ३६२ सूत्रकृताङ्गसूत्रे काले । तदुक्तम्-कालः सृजति भूतानि, कालः संहरते प्रजाः। कालः सुप्तेषु जागर्ति, कालो हि दुरतिक्रमः "इति । स्वभाववादिनस्तु स्वभावेन सर्वोऽपि लोकः संजातः इति । नियतिवादिनस्तु नियत्यैव सर्व प्रस्तूयते । तदेवं ते ते- वादिनः म्व मताऽनुसारेणाऽयं लोको जायते इति वदन्ति ॥ ६ ॥ "जगत उत्पत्तौ ततोऽपरमपि मतं प्रदर्शयति सूत्रकारः-"सयंभुणा" इत्यादि। मूलम्१ ३ २ १० १२ सयंभुणा कडे, लोए, इति वुत्तं महेसिणा। मारेण संथुया मोया, तेण लोए असासए-" ॥७ छायास्वयम्भुवा कृतो लोकः इत्युक्तं हि महर्पिणा। मारेण संस्तुता माया तेन लोकः अशाश्वतः (७ स्वभाववादी मानता है--समस्त लोक स्वभाव से ही उत्पन्न हुआ है । __ नियतिवादी के मतानुसार सभी कुछ नियति के द्वारा ही उत्पन्न होता है। ___ इस प्रकार भिन्न भिन्नवादि अपने अपने मत के अनुसार लोक की उत्पत्ति कहते हैं ॥ ६ ॥ जगत् की उत्पत्ति के विपय में सूत्रकार एक और मत का उल्लेख करते हैं- "सयंभुणा" इत्यादि । शब्दार्थ-"संयंभुणा-स्वयम्भुवा" विष्णुने "लोए-लोकः' संसार 'कडेकृतः' किया है 'मारेण-यमराजेन' यमराजाने 'माया-माया' मायाशक्ति 'संथुया-संस्तुता' रची है 'तेण-तेन' इसकारण-'लोए-लोकः' संसार 'असासए अशाश्वत:' अनित्य है ॥७॥ સ્વભાવવાદીઓ એવું માને છે કે સમસ્ત લેક સ્વાભાવિક રીતે જ ઉત્પન્ન થાય છે નિયતિવાદીઓ એવું કહે છે કે સઘળા પદાર્થો નિયતિ દ્વારા જ ઉત્પન્ન થાય છે આ પ્રકારે લેકની ઉત્પત્તિના વિષયમાં જુદા જુદા મતવાદીઓની જુદી જુદી માન્ય જગતની ઉત્પત્તિના વિષયમાં વધુ એક માન્યતાને સૂત્રકાર હવે પ્રકટ કરે છે” - 'सय भुणा" छत्यादि। शहाथ-'सयंभुणा-स्वयम्भुवा' विपशुये लोए-लोक' संसार 'कडे-ति' रेस छ 'मारेण-यमराजेन' यभरात 'माया-माया' भायाशात 'संथुया-स स्तुता' श्येद छ 'तेण-तेन' मा २0 'लोए-लोक' ससार 'असासए-अशाश्वत' मनित्य छे ॥७॥ तामा छे ॥५॥
SR No.009303
Book TitleSutrakrutanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages701
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy