Book Title: Sutrakrutanga Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थ वोधिनी टीका प्र. श्रु. अ. १ उ २ प्रकारान्तरेण कमवन्धनिरूपणम् ३३१
__ अन्वयार्थ:यथा (एते उ) एतानि तु, एतान्येव अत्र तु शब्दोऽवधारणे । (तउ) त्रीणि, (आयाणा) आदानानि सन्ति । (जेहिं) यैः हिंसाकारणभूतै रादानैः (पावगं) पाप कर्म (किरइ) क्रियते ।। ____ अयं भावः-एतान्येव पूर्वगाथोक्तानि- त्रीणि आदानानि हिंसाकारणानि, सन्ति यैः कारणभूतैः आदानैर्दुष्टाऽध्यवसायसहकृतैव्य॑स्तैस्समस्तैर्वा पापं कर्मोपचीयते ? 'एवमिति एवं तथैव तैनैव प्रकारेण (भावविसोहीए) भावविशुद्धया विशुद्धान्तःकरणेन अरक्तद्विपरिणामेन प्रवर्त्तमानस्य पुरुषस्य केवलेन मनसा केवलेन वा कायेन मनोऽभिसंधिरहितेन उभयेन वा सत्यपि प्राणिघाते कर्मणामुपचयो न भवति । कर्मोपचयाऽभावाच' (निव्वाणं) निर्वाणं सर्वद्वन्द्वोप
शब्दार्थ-'एतेउ-एतानि तु' ये 'तउ-त्रीणि' तीन 'आयाणा आदानानि' कर्मवंधके कारण हैं 'जेहि-यैः' जिनसे 'पावंग-पापकम्' पापकर्म 'कीरइ-- क्रियते' किया जाता है ‘एवं-एवम्' इसी प्रकार 'भावविसोहिए-भावविशुद्धया' भावकी विशुद्धिसे 'निव्वाणं-निर्वाणं' मोक्षको अभिगच्छद-अभिगच्छति' प्राप्तकरताहै
अन्वयार्थ और टीकाथै . . यही तीन कारण हैं जिन के द्वारा पापकर्म किया जाता है । अभिप्राय यह है कि पूर्वगाथा में कहे हुए यही तीन आदान हैं जो दुष्ट अध्यवसाय की सहायता से, अलग, अलग या मिलकर कर्मवन्ध के कारण होते हैं ।
इसी कारण भावविशुद्धि से अर्थात् राग द्वेप से रहित परिणाम से प्रवृत्ति करने वाले पुरुष को केवल मन से या केवल काय से या मानसिक संकल्प से रहित दोनों के द्वारा प्राणी का घात हो जाने पर भी कर्म का उपचय नहीं होता है। कर्म के उपचय का अभाव होने से निर्वाण की
शहाथ-पते उ-एतानि तु' मा 'तउ-त्रीणि नणे 'आयाणा-आदानानि' भम धना १२ छ, 'जेहि -2' नाथी. 'पावग -पापकम्' पा५४ 'कीरई-क्रियते' ४२वामा माये छ. 'एव - पवम्' मे प्रमाणे 'भावविसोहिण-भावविशुद्धया' मा विशुद्धिथी 'निवाणनिर्वाण' मोक्षने 'अभिगच्छह-अभिगच्छति' भास छ ॥२७॥
અન્વયાર્થ અને ટીકાર્ય પૂર્વોક્ત ત્રણ કારણને લીધે જ પાપકર્મ કરાય છે. આ કથનને ભાવાર્થ એ છે કે આગલી ગાથામાં દર્શાવવામાં આવેલા ત્રણ આદાને છે તેઓ દુષ્ટ અધ્યવસાયની સહાયતાથી અલગ અલગ અથવા ત્રણે મળીને કર્મબન્ધમાં કારણભૂત બને છે
એજ કારણે ભાવવિશુદ્ધિથી એટલે કે રાગદેપથી રહિત પરિણામ વડે પ્રવૃત્તિ કરનાર પુરુષ દ્વારા માત્ર મનથી, અથવા માત્ર શરીરથી, અથવા માનસિક સંકલ્પથી રહિત બનેદ્વારા પ્રાણીને ઘાત થઈ જવા છતા પણ તે પુરુષ કર્મને ઉપચય કરતું નથી.