Book Title: Sutrakrutanga Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
मायबोधिनी टीका प्र. श्रु. अ. १ उ २ कर्मबन्धे आई तमतमनिरूपणम् ३३५
अन्वयार्थः
(जे) ये, मनुष्याः (मणसा ) मनसा (पउस्संति) प्रद्विपन्ति कमपि जीवं प्रति द्वेपं कुर्वन्ति । ( तेर्सि - तेपां . ) (चित्तं) चित्तम् मनः । (ण विज्जइ) न विद्यते न निर्मलं भवितुमर्हति अतः ( तेर्सि) तेपाम् मनसा प्रद्वेपकरिणां (अणवज्जं) अनवद्यम् - अनवद्यकथनम् (अहं) अतथं मिथ्या, अतः (ते) ते एवं वादिनः (संवुडचारिणो) संवृतचारिणो न न संवरयुक्ताः सन्ति । मनसोऽ शुद्धत्वात् इति. ।
अयं भावः - ये पुरुषा किमपि निमित्तमासाद्य मनसा प्रद्वेपं कुर्वन्ति तेषां जीवानां मनो नेत्र विशुद्धं भवति । तथा तै भिक्षुभिः यदभिहितं पूर्वं पञ्चविं शतिगाथायां कथितं परिज्ञोपचिता - ऽविज्ञोपचितेर्यापथ - स्वप्नान्तिकाख्यं कर्मचतुष्टयं पापाय न भवति, तत्र प्रथमः परिज्ञोपचितः पक्षो, यत्- - केवलमनसा प्रद्वेषकरणेऽपि न कर्मोपचयो भवति, कायव्यापाराभावात् इति तन्नैव शोभनम् । मनस एव पापकारणत्वात् ।
अन्वयार्थ और टीकार्थ
जो मनुष्य किसी जीव के उपर मन से भी द्वेष करते हैं, उनका मन निर्मल नहीं हो सकता । अतएव उनके मन को निष्पाप कहना मिथ्या है । ऐसा कहने वाले संवर युक्त नहीं हो सकते, क्योंकि उनका मन अशुद्ध है। आशय यह है - जो पुरुष किसी भी निमित्त से मन के द्वारा द्वेष करते हैं उनका मन विशुद्ध नहीं हो सकता है । तथा उन भिक्षुओं ने पहले पच्चीसवीं गाथा में जो कहा है कि परिज्ञोपचित, अविज्ञोपचित, ईर्यापथ और स्वमान्तिक नामक चार प्रकारके पाप, कर्मबंध के कारण नहीं होते हैं । उनमें पहला पक्ष परिज्ञोपचिंत है जिसका अर्थ यह है कि केवल मन से द्वेष करने पर
સૂત્રા અને ટીકા
માણસ કઈ જીવ પ્રત્યે મનમા પણ દ્વેષભાવ રાખે છે, તેનુ મન નિર્માંળ હાઈ શકતુ નથી તેથી તેના મનને નિષ્પાપ કહેવુ તે મિથ્યા છે એવુ કહેનાર સ વરયુકત હાઈ શકતા નથી, કારણ કે તેમનુ મન અશુદ્ધ હાય છે આ કથનનેા ભાવા એ છે કે જે માણસે કોઇ પણ નિમિત્તે મન દ્વારા દ્વેષ કરે છે, તેમનુ મન વિશુદ્ધ હાઈ શકતુ ન થી તથા આગળ ૨૫મી ગાથામા ૌદ્ધ ભિક્ષુએની જે માન્યતા પ્રકટ કરવામાં આવી છે, તે પણ મિથ્યા છે, ત્યા એવું કહેવામા આવ્યુ છે કે પરિનોપચિત, અવિજ્ઞોપચિત, ઈ યાંપથ અને સ્વપ્નાન્તિક નામના ચાર, પ્રકારના, પાપકર્મો ક અન્યમાં કારણભૂત અનતા