Book Title: Sutrakrutanga Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
(मार्थबोधिनी टीका प्र. श्रु. अ. १ उ. २ क्रियावादिनामनर्थ' परम्परानिरूपणम् - ३३९ तत्सिद्धं मारणं सर्वत्र मनोव्यापारपूर्वकमेव । तादृश कर्मणः सकाशाद भवत्येव कर्मोपचयः इति ॥२९॥
By
¡R
साम्प्रतं क्रियावादिनामेतेषामनर्थपरम्परां दर्शयितुमाह । “इच्चेयाहि" इत्यादि ।
SATE &
11 1
AND
ई
मूलम् --
}
इच्चेयाहि यदिट्ठीहि सोयागारवणिस्सिया ।"
50
"
६..
९
cl
9
सरणं ति मन्नमाणा, सेवंति पावगं जणा - ॥३०॥
1
11
" छाया-
" इत्येताभिश्र दृष्टिभिः सातगौरवनिश्रिताः ।
शरणमिति मन्यमानाः सेवन्ते पापकं जनाः ||३०||
,
D
***
अनुमोदन करने वाला, मांसको साफ करने वाला, हनन करने वाला, क्रय विक्रय करने वाला, पकाने वाला, परोसने वाला, और खाने वाला' ये सभी घातक कहलाते हैं ।
T 1
इस प्रकार सिद्ध हुआ कि मारना सर्वत्र मनोव्यापार पूर्वक ही होता है और ऐसे कर्मसे कर्म का बन्ध अवश्य होता है || २९ ॥
Vi
अब इन क्रियावादियों को होने वाली अनर्थ परम्परा को बतलाते हैं“इच्चेयाहिं”" इत्यादि ।
J 12 1
I
शब्दार्थ---' इच्चेयाहि-- इत्येताभिः" पूर्वोक्त इन 'दिट्टीहिं दृष्टिभिः' दर्शनों ''सायागारवणि स्सिया - सातगौरवनिश्रिताः' सुखोपभोग में आसक्त 'परतीर्थिक 'जन 'सरणं ति मन्नमाना - शरणमिति मन्यमानाः' अपने दर्शनको अपना शरण 'मान ते हुवे 'पावगं सेवंति - पापकं सेवन्ते' पापकर्म का सेवन करता है ||३०||
अनुभोहन उरनारा -भासने साई ४२वावाजा 'डेनन - (हत्या) अनार, उयविडय ४२नारा, રાંધનારા પીરસનારા અને ખાનરા, આ સૌને ઘાતક જ કહેવામા આવે છે.
આ પ્રકારે એ વાત સિદ્ધ થાય છે કે મારવાની ક્રિયા સત્ર મનેાવ્યાપાર થાય છે, અને એવુ કૃત્ય કરવાથી મને અન્ય અવશ્ય થાય છે. ૨૯૫
પૂર્વક જ
આ ક્રિયાવાદિઓને કઈ કઈ અનથ પર પરાના અનુભવ કરવા પડે છે. તે સૂત્રકાર પ્રકટ ४२ छे -- " इच्चेयाहि "त्याहि---
11
20212”—“gəà¤ife-tatafa' yaiku 241, faghfe-zfofa 22°Ãel - - गारवणिस्सिया - सातागौरवनिश्रिता' सुमो लोगमा आसत परतीथिन 'सरपंति'मनमाना - शरणमितिमन्यमाना' पोताना दर्शनने पोतानु शरयु मानताथा 'पाव सेवति - पावक सेवन्ते पापानु सेवन रे छे. ॥30॥