Book Title: Sutrakrutanga Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३५४
सूत्रकृताङ्गसूत्रे वक्ष्यमाणम् । (अन्नंतु) अन्यत्तु अन्यदेव (अन्नाणं) अज्ञानम्, मोहविजृम्भणम् (आहियं) आख्यातम् कथितम् , किं पुनस्तेषां मते कथितम् ? तत्राह (अयं) अयं प्रत्यक्षाऽप्रत्यक्षः तिर्यङ्नरामरनारकरूपः (लोए) लोकः संसारः । (देवउत्ते) देवोप्तः देवेन उप्त निप्पादितः इति देवोप्तः यथा कश्चित्कृपकः वीजं क्षेत्र उप्त्वा धान्यादिकमुत्पादयति तथा-केनचिदेवेनाऽयं संसार उत्पादितः (य) च-पुनः ( अवरे ) अपरे अन्ये- वादिनो वदन्ति अयं लोकः (वंभउत्ते) ब्रह्मोप्तः। ब्रह्मणा उप्तः निर्मित इति । अपरे एवं प्रतिपादयन्ति-अयं लोको ब्रह्मणा निप्पादित, इति ।
टीकाअयमभिप्रायस्तेपास्-- जगतः सृष्टेः पूर्व ब्रह्मैवासीत्, नान्यत् तद्व्यतिरितं किंचिदभवत् । स च सर्वानेव लोकानसृजत् । प्रथम-माकाशादीनां गया हैं यह जड चेतन का समूह रूप लोक देव के द्वारा उत्पन्न किया गया है। जैसे कोई किसान खत में बीज बोकर धान्य आदि उत्पन्न करता है उसी प्रकार किसी देवने इस- संसार को उत्पन्न किया है। वादी कहते हैं यह लोक ब्रह्मा के द्वारा रचागया है ॥५॥
—टीका--- ' उनका अभिप्राय यह है कि जगत् की सृष्टि होने से पूर्व ब्रह्मा ही था। उसके सिवाय अन्य कुछ भी नहीं था। उसीने सव लोकों का निर्माण किया पहले तो आकाश आदिकी रचना की, फिर मनुष्य पर्यन्त सभी अन्य पदार्थ बनाये। कहा भी है-"ततःस्वयम्मूभगवान् " इत्यादि
"पहले हिण्यगर्म अर्थात् ब्रह्मा ही था" तथा " उसने देखा' एवं ' उसने तेज की सृष्टि की।' इत्यादि । ब्रह्मा से सम्पूर्ण जगत् उत्पन्न हुआ, ऐसा किन्हीं का मत है ||५|| ચેતનના સમૂહ રૂપ આ લોકની ઉત્પત્તિ કેઈ દેવ દ્વારા કરવામાં આવી છે જેવી રીતે ખેડૂત પોતાના ખેતરમા ધાન્યાદિ ઉત્પન્ન કરે છે, એ જ રીતે કે દેવે આ સૃષ્ટિની ઉત્પત્તિ કરી છે કેઈ કઈ લે એવું માને છે કે બ્રહ્માએ આ સૃષ્ટિનું સર્જન કર્યું છે પણ
-टीકેટલાક મતવાદીઓ એવું માને છે કે સૃષ્ટિની ઉત્પત્તિ થયા પહેલા માત્ર બ્રહ્માનું જ અસ્તિત્વ હતુ તેમણે સૃષ્ટિનું સર્જન કર્યું, પહેલા આકાશ આદિની રચના કરી त्या२ माद मनुष्य पर्य तन सघ पार्था मनाच्या यु ५ छ - "तत स्वयम्भू भगवान" त्यादि ___पडसा रियल () २४ ता" तथा "तेभरे यु” भने "तभाये तेनी સૃષ્ટિ કરી” ઈત્યાદિ આ રીતે બ્રહ્માએ જ આખા જગતનું સર્જન કર્યું છે, એવી માન્યતા કેટલાક લેકે ધરાવે છે . પ .