Book Title: Sutrakrutanga Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३५६
सूत्रकृतासूत्रे
तथा ( सुदुक्खसमन्निए) सुखदुःखसमन्वितः ( लोए ) अयं लोकः । ( ईसरेण कडे ) ईश्वरेण कृतः ईश्वरेणोत्पादित इत्येके वदन्ति । ( तहा ) तथा ( अवरे ) अपरे, अन्यवादिनः कथयन्ति । ( पहाणा ) = प्रधानादिना कृत इत्यनुवर्त्तनीयः तथा च - प्रधानादिना कृतोऽयं लोक इति चापरे वदन्तीति ॥ ६ ॥ टीका
46
ईसरेण कडे लोए" इत्यादि । अयं जीवाजीवयुक्तः सुखदुःखादि सहितः स्वर्ग नरकादिगतिसहितः जन्मजरामरणव्याध्यादिपाशपाशितो लोक ईश्वरेण कृतः परमेश्वरप्रयत्नेनोत्पादितः । अनेन वेदान्तिनैयायिक मतयोरुपदर्शनं कृतम् ।
"वेदान्तिन ईश्वरस्यैव जगत उपादानकारणत्वं निमित्तकारणत्वं च प्रतिपादयन्ति । यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति यत्प्रयन्त्यभिसंविशन्ति" "एतदात्म्यमिदं सर्वम् " " सचत्यच्चाऽभवत्" सदितिपृथिवोतेजांसि प्रत्यक्षरूपाणि, त्यदिति वाय्वाकाश अप्रत्यक्षरूपी, ने उत्पन्न किया है, ऐसा कोई कहते है । दूसरे वादियों का कथन है कि प्रधान (प्रकृति) आदि के द्वारा रचा गया है । उनके मतानुसार यह लोक प्रकृति आदि के द्वारा रचित है || ६ ||
- टीकार्थ
यह जìव और अजीव से युक्त तथा सुख दुःखमय संसार स्वर्ग-नरक आदि गतियों से युक्त, जन्मजरामरण व्याधि आदि के बन्धनों से आवद्ध लोक ईश्वर के द्वारा उत्पन्न किया गया है । इस कथन से नैयायिक और वेदान्तियों का मत प्रदर्शित किया गया है ।
वेदान्ती ईश्वर को ही जगत् का उपादान कारण और निमित्त कारण मानते हैं । ' यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति यत्प्रઉત્પન્ન કર્યાં છે, એવું કેટલાક લોકો માને છે. ત્યારે કેટલાક લોકો એવુ માને છે કે अमृति आदि द्वारा या सोहनी रखना था छे ॥ ६ ॥
-टी अर्थ -
જીવ અને અજીવથી યુક્ત, સુખ અને દુઃખમય, સ્વર્ગ, નરક આદિ ગતિએ થી યુક્ત, જન્મ, જરા, મરણુ, વ્યાધિ આદિના અન્યનાથી યુક્ત એવા આ લેાકની ઈશ્વર દ્વારા ઉત્પત્તિ કરવામા આવી છે આ કથન દ્વારા તૈયાયિક અને વેદાન્તીઓની માન્યતા
પ્રગટ કરવામાં આવી છે.
વેદાન્તીઓ ઈશ્વરને જ જગતનું ઉપાદાન કારણુ અને નિમિત્ત કારણુ માને છે