Book Title: Sutrakrutanga Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूत्रकृतागसूत्रे रूपप्रदर्शकचक्षुर्विकलः पुरुषः (अस्साविणिं) आखाविणीं सच्छिद्रां (गाव) ना= नौकाम्. । (दुरूहिया) दुरुह्य आरुह्य, (पारमागंतु) पारमागन्तुम् = पार प्राप्तुम् (इच्छइ) इच्छति, परन्तु (अन्तरा य) अन्तरां च मध्ये एव । विसीयई, विपीदति= जलमग्नो भवति । यथा स्वभावादेव रूपदर्शनविकलः पुरुषः सच्छिद्रां नावम् अधिरुह्य नद्याः पारं गन्तु मिच्छन् नौकायाः सच्छिद्रतया जलपूरणात् जलमध्ये एव विषीदन् प्राणान्तिकं' कष्टमनुभवति. । तथा प्रकृतेऽपि परतीथिकानां गतिरिति भावः ॥३१॥ सम्प्रति दृष्टान्तं दान्तिके योजयति सूत्रकारः ‘एवं तु' इत्यादि ।
मूलम्--. . एवं तु समणो एगे मिच्छदिट्ठी अणारिया । संसारपारकंखी ते संसारं अणुपरियडंति ॥३२॥
छया"एवं तु श्रमणा एके मिथ्यादृष्टयोऽनार्याः ।
संसारपारकांक्षिणस्ते. संसारमनुपर्यटन्ति, ॥३२॥ पार पाने की इच्छा करताहै, किन्तु वह बीच में ही विपाद को पाप्त होता हैपानी में डूब जाता हैं ॥३१॥
-टीकार्थअर्थात् जन्म से ही नेत्रहीन अन्धा पुरुप छेद वाली नाव पर चढ कर 'नदी के पार पहुंचना चाहता है। परन्तु छेद होने के कारण नौका जल से भरजाती है और डूब जाती है । तब जल के मध्य में ही वह अन्धा प्राणान्तिक कष्ट का अनुभव करता हैं । इन परतीथिकों की भी ऐसी ही गति होती है ॥३१॥
સાગરને પાર કરવાની ઈચ્છા કરે છે, પરંતુ વચ્ચેજ તેની નૌકા ડૂબવાથી તે વિષાદયુક્ત થાય છે--બીજાય છે .૩૧
- - એટલે કે જન્મથી જ આધળો હોય છે કે પુરુષ નદી અથવા સમુદ્રને પાર કરવાની ઈચ્છાથી કઈ છિદ્રોવાળી નૌકામાં ચડી બેસે છે પરન્તુ નૌકામાં છિદ્રો દ્વારા પાણી ભરાઈ જવાથી તે નૌકા ડૂબી જાય છે ત્યારે જળમાં ડૂબતો તે માણસ પ્રાણાન્તિક કણને અનુભવ કરે છે. આ પરતીથિકેની પણ એવી જ દશા થાય છે ૩૧ાા