Book Title: Sutrakrutanga Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३५०
सूत्रकृताङ्गसूत्रे __अन्वयार्थ:---- (तमेव) तमेव--अधाकमिकाहारस्य दोपमेव (अवियाणंता) अविजानन्तः (विसमंसि अकोविया) विपये अष्टविधकर्मबन्धे चतुर्गतिकसंसारे वा अकोविदाः अपण्डिताः मुनयः (दुही) दुःखिनो भवन्ति । के इव इत्याह---यथा 'वेसालिया मच्छा' वैशालिका वैशालिकजातीया मत्स्याः (उद गस्साऽभियागमे) उदकस्याभ्यागमे (उदगस्स पभावेणं) जलप्रवाहस्य प्रभावेण (सुक्कं) शुष्कं तथा (गिद्धं) स्निग्धं क्लिनंच (तं) तत्स्थानं (इंति) यान्ति प्राप्नु वन्ति तत्र (ते) (आमिसत्थेहि) आमिपार्थिभिः---मांसार्थिभिः (ढंकेहि य कंकेहि य) ढकैकबैश्च पक्षिभिः खाद्यमानाः (दुही) दुःखिनो भवन्ति तथैव आधाकर्म सेविनः साधवोऽपि दुःखिनो भवन्तीति भावः ॥२--३॥
टीका--- ____ आधाकर्माहारसेवनजन्यदोपानभिज्ञाः ज्ञानावरणाद्यष्टविधकर्मवन्धनज्ञाना प्रवीणाः कथमयं कर्मवन्धो भवति कथं वा न भवति ? कथं वाऽयं संसारस्निग्ध' गिले 'त--तम्' उस स्थानको 'इंति--यान्ति' प्राप्त करते है कि 'आमिसत्थे' हिं--आमिषार्थिभिः' मांसार्थी 'ढंकेहि य--कंकेहि य' ढकैः कद्देश्च, ढङ्क और कंक पक्षि द्वारा 'दुही-दुःखिनः' दुःखी होते हैं उसी प्रकार आधाकर्म आहार सेवन करने वाले दुःखी होते हैं ॥२-३॥
-अन्वयार्थआधार्मिक आहार के दोप को ही न जानते हुए आठ प्रकार के कर्मवन्धन के विषय में अथवा चतुगतिकसंसार के विषयमें अकुगल मुनि विशाल-नामक मत्स्य के समान दुःखी होते हैं ? ॥२॥
-टीकार्थजैसे विशालनाम मत्स्य विशेष समुद्र के तरङ्ग के प्रभाव से प्रवाहित पाना प्रभावथा 'सुक्क -शुष्क" सुयेसा तथा णिद्ध-स्निग्ध' सणेसा 'त-तम्' ते तेना ने 'इति-यान्ति' प्रात ४२,
छेत्या 'आमिसत्थेहि-आमिपार्थिभिः' मासाहारी 'ढ केहि य क केहिय-ढकै कदैश्च' ८४ भने ४४ पक्षी द्वारा दुही-दुखिनी थाय छे. તેવીજ રીતે આધાકર્મ આહારની એક સીમાત્રનું સેવન કરવાવાળા દુઃખી થાય છે ૨ ૩
સૂત્રાર્થ – જે અકુશલ મુનિ આધાકર્મ દોષયુક્ત આહારના દેષને જાણતો નથી, તે આઠ પ્રકારના કર્મબન્ધના વિષયમાં અથવા ચાર ગતિવાળા સારના વિષયમાં વિશાલ નામના મછલાના સમાન દુઃખી થાય છે. ૨ |
-टासाथ - જેવી રીતે વિશાલ નામને મત્સ્ય સમુદ્રના મેજાઓ વડે ધકેલાઈને ક્વિારા પરના