Book Title: Sutrakrutanga Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समार्थ योधिनो टीका प्र शु. अ १ उ२ प्रकारान्तरेण कर्मबन्धनरूपणम्
अन्वयार्थ:
(इमे ) इमानि वक्ष्यमाणानि ( उ ) त्रीणि । ( आगणा) आदानानि कर्मबन्धकारणानि (संति) सन्ति विद्यन्ते । ( जेहिं ) यै: ( पावगं ) पापकं - - पापकर्म (कीर इ) क्रियते । तान्येवाह - ( अभिकम्माय) अभिक्रम्य कमपि प्राणिनं मारयितुं तदुपरि आक्रमणं कृत्वा यत् हिंसनं क्रियते तत् प्रथममादानम् १ | (च ) ( तथा पेसाय) प्रेष्य भृत्यादिकं प्राणिघाताय प्रेष्य हिंसनमिति - द्वितीयमादानम् ॥ २॥ प्रथम कारणेन साक्षात् - इननक्रियायां कर्तृत्वं प्रतिपादितम् । द्वितीयेन तु प्रयोजककतृत्त्वं प्रदर्शितम् । (च) तथा (मणसा अणुजाणिया) मनसा अनुज्ञाय आहशब्दार्थ - 'इमे इमानि ये 'तउ त्रीणि' तीन 'आयाणा - आदानानि ' कर्मवन्धके कारण 'संति - सन्ति' हैं 'जेहि-यै: ' जिनसे 'पावर्ग - पापक' पापकर्म 'कीरs - क्रियते' कियाजाता है 'अभिकम्माय-अभिक्रम्य' किसी प्राणिको मारने के लिए आक्रमण करके ' पेसाय – प्रेष्य' भ्रत्यादिकको प्राणिको मारने के लिये भेजकर 'मणसा अणुजाणिया - मनसा अनुज्ञाय' मनसे आज्ञा देकर ||२६|| अन्वयार्थ और टीकार्थ
३२९
आदान है । (२)
आगे कहे जाने वाले यह तीन आदान कर्मवन्ध के कारण हैं जिनके द्वारा पापकर्म किया जाता है । वे यह हैं ( १ ) किमी प्राणी का घात करने के लिए उस पर आक्रमण करके हिंसा करना यह पहला किसी नौकर आदि को प्राणी का घात करने के लिए घात कराना, यहां प्रथम आदान में हनन क्रिया के प्रति प्रतिपादन किया गया है और दूसरे में प्रयोजक कर्तृत्व (दुसरे से करवाना)
भेज कर उसका साक्षात् कर्तुत्व
शब्दार्थ - 'इमे इमानि' से 'तउ त्रीणि' भो 'आयाणा - आदानानि' उमगंधना, अरथे। 'संति - सन्ति' छे. 'जेहि-ये ' भेनाथी 'पावग पापक' पाप उर्भ 'कीरह-कियते' ४२वामां आवे छे 'अभिकम्माय - अभिक्रम्य' अ आणीने भावा भाटे भाभी ने 'पेसाय - प्रेष्य' नाउर विगेरे ने प्राणीने भावा भाटे भोउली ने 'मणना अणुजारिया मनसा अनुज्ञाय' भनथी आज्ञा साथीने ॥२६॥
સુત્રા અને ટીકાથ
જેમના દ્વારા પાપકમ કરાય છે એવા, ત્રણુ આદાનને ક બન્ધના કારણભૂત માનવામા આવે છે તે ત્રણ આદાન નીચે પ્રમાણે છે (૧) કોઈ પણ પ્રાણીના વધ કરવાને માટે તેના ઉપર આક્રમણ કરીને હિંસા કરવી, તે પહેલુ આદાન છે. (૨) કાઈ નાકર આદિને પ્રાણીનો ઘાત કરવા માટે માકલીને પ્રાણીના વધ કરાવવા, તે બીજુ આદાન છે અહી પહેલા આદાનમા કિયા કરવામા સાક્ષાત્ કર્તૃત્વ પ્રતિપાદિત કરવામા આવ્યું છે અને બીજા આદાનમાં પ્રયેાજક કર્તૃત્વ (બીજા પાસે કરાવવાનુ) પ્રતિપાદિત ાયુ છે
४२