Book Title: Sutrakrutanga Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३३२
सूत्रकृताङ्गसूर्य
रति स्वभावं निरतिशयसुखरूपं मोक्षम् (अभिगच्छ ) अभिगच्छति प्राप्नोति, एवंविधः पुमान् मोक्षम् लभत एवेति भावः ||२७||
टीका निगद सिद्धा ||२७||
एवं भावविशुद्धया शुद्धान्तःकरणेन प्रवर्त्तमानस्य पुरुषस्य पापाऽऽचरणेनाऽपि कर्मबन्धो न जायते एतदर्थे - पितृपुत्रदष्टान्तमाह-सूत्रकारः-"तं पिया" इत्यादि ।
"
1
मूलम् --
पुत्तं पिया समारम्भ आहारेज्ज असंजए - 1 भुंजमाणो य मेहावी कम्मणा नोवलिप्पड़ ॥ २८ ॥
छाया
पुत्रं पिता समारभ्या हरेद् असंयतः ।
जान मेधावी, कर्मणा नोपलिप्यते ||२८||
प्राप्ति होती है । जिसमें समस्त द्वन्द्व ( शारीरिक, मानासिक क्रेश) दूर हो जाते हैं और जो सर्वोत्कृष्ट सुखस्वरूप है । तात्पर्य यह है कि इस प्रकार का पुरुषं मोक्ष को प्राप्त करता है ||२७||
कोई मतवाला इस से कहता है कि भावशुद्धि से शुद्ध अन्तः करणवाले पुरुष को पापाचरण करने पर भी कर्मबन्ध नहीं होता है इसलिए पिता पुत्र का दृष्टान्त देते हैं- “ पुत्तं पिया, इत्यादि ।
शब्दार्थ ---'असंजए - असंयतः ' संयमसे रहित 'पिया - पिता' पिता 'पुतपुत्रम् ' अपने पुत्र को 'समारम्भ - समारभ्य' मारकर 'आहरेज्ज-आहरेत्' खालेवे. तो 'जमाणो य-भुञ्जानोऽपि' खाताहुवाभी वह पिता 'कम्मणा - कर्मणा' पापकर्म
કના ઉપચયના અભાવ થઇ જવાથી તેને નિર્વાણની પ્રાપ્તિ થાય છે. એટલે કે તે સમસ્ત દ્વન્દ્વોથી (શારીરિક અને માનસિક લેશેાથી) રહિત થઈ જાય છે અને સર્વોત્કૃષ્ટ સુખની પ્રાપ્તિ કરે છે આ કથનના ભાવાર્થ એ છે કે આ પ્રકારના પુરુષ મેક્ષ પ્રાપ્ત કરે છે. રણા
1,
કોઇ કોઇ મતવાળાએ અવુ કહે છે કે ભાવશુદ્ધિની અપેક્ષાએ જેનુ અ ત કરણ શુદ્ધ હાય છે, એવા પુરુષને પાપાચરણ કરવા છતા પણ કબન્ધ થતા નથી આ વાતનું समर्थन ४खा भाटे पितापुत्रनु दृष्टान्तं भायवामा आवे छे 'पुत्तपिया' इत्यादि
1
शब्दार्थ' - 'असं' जप- अस यत' सयम विनाना 'पिया पिता' पिता 'पुत्त - पुत्रम् ' पोताना पुत्रने 'समारम्भ समारभ्य' भारीने 'आहरेज - माहरेत्' मा सेतो 'भु'जमाणो य-