Book Title: Sutrakrutanga Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२३४
सत्रकतामो -टीका__अगार '-मिति अगारं गृहम् ,तस्मिन् 'आवसंतावि' आवसन्तोऽपि वासं कुर्वन्तोऽपि । अत्र अगारपदं गृहमध्ये विद्यमानकलत्रपुत्रादीनामुपलक्षणत्वात् मचाः क्रोशन्तीतिवत् लाक्षणिकम् । तथाचाऽगारे वसन्तः कलत्रपुत्रादिना सह वासं कुर्वन्त इत्यर्थः संपद्यते । तदुक्तम्-" न गृहं गृहमित्याहुहिणी गृहमुच्यते"। इति नीत्या गृहे स्थित इत्यस्य गृहस्थितपुत्रभार्यादिपु स्नेहं कुर्वाणा इत्यर्थः संपद्यते । 'आरण्णावावि , इति आरण्यावापि अरण्ये निवसन्तोऽपि तापसाः वानप्रस्था इति यावत् । तथा 'पन्वया' प्रबजिताः सन्न्यासिन इत्यर्थः । अथवा 'पार्वताः' इतिच्छायापक्षे पर्वतवासिनः। एषु ये केचन 'इदं दर्शनम् 'आवण्णा' आपना प्राप्ताः सन्तः 'सव्वदुक्खा' सर्वदुःखात्-सर्वेभ्यः सांसारिकदुःखेभ्यः 'विमुच्चइ' विमुच्यन्ते-विमुक्ता भवन्ति ।
-टीकार्थःअगार का अर्थ है घर । यहाँ अगार पद गृह मे रहने वाले पत्नी पुत्र आदि का सूचक हैं । "माचे शोर कर रहे हैं। इसके समान यह - एक लाक्षणिक कथन है । अतएव "घर में रहते हुए का अर्थ है कलत्रपुत्र आदि के साथ निवास करते हुए। कहा भी है "न गृहं गृहमित्याहु गृहिणी गृहमुच्यते इत्यादि।
____ "गृह गृह नहीं कहलाता, वास्तव में गृहिणी गृह कहलाती है" । इस कथन के अनुसार गृह में स्थित का अभिप्राय है गृह में स्थित पुत्र पत्नी आदि पर स्नेह करते हुए। ____ अरण्य का अर्थ है अरण्य-वन में निवास करने वाले तापस या वानप्रस्थ भी कहलाते हैं । प्रव्रजित संन्यासी को कहते हैं । मूल में जो "पन्चया" पाठ है उसका अर्थ पार्वत अर्थात् पर्वतवासी भी हो सकता है ।
साथ ___ "अगार" मा पहना अर्थ पेड थाय छे. महा मा२ ५४ घरमा रहना। पत्नी, પુત્ર આદિનું સૂચક છે. “માં (માચડે) બેલે છે,” આ કથનના જેવું આ લાક્ષણિક કથન છે. તેથી ઘરમાં રહેનારા ને અર્થ આ પ્રમાણે સમજ “પુત્ર, પુત્રી, પત્ની આદિની साथै निवास ४२तो" Bघु ५१ छ । “न गृहं गृहमित्याहु" त्यादि । ___“घरने गृड ४उवातुनथी, वास्तवि: ३थे तो डिशान गृह उपाय छ,” 21 કથન અનુસાર “ઘરમાં રહેત” એટલે પુત્ર, પુત્રી, પત્ની આદિ પર સ્નેહભાવ રાખતા”
"म२९य" मेटसे पन. मने "मारच्य" सटसे पनमा निवास ४२ना२ तेन तापस अथवा वानप्रस्थ ५ अ छ. सन्यासीन 'प्रत्रनित' हे छे भूण सूत्रमा “पव्यया" આ પદ વપરાયું છે તેને અર્થ પાર્વત એટલે કે પર્વતવાસી પણ થઈ શકે છે.