Book Title: Sutrakrutanga Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूत्रकृताङ्गसूत्रे
इतः परमज्ञानवादिनां मतं निरसितुं तेषां मतानि दर्शयति- ' माहणा
6
इत्यादि
२९६
मूलम्
४
-
२
३
माहणा समणी एगे, सव्वे नाणं सयं वए । १०. १. .,११ १२ सव्वलोगे वि जे पाणां न ते जाणंति किंचण ॥१४॥
८
१२
"
-छाया
ब्राह्मणाः श्रमणा एके सर्वे ज्ञानं स्वकं वदन्ति ।
1
सर्वलोकेऽपि ये प्राणा, न ते जानन्ति किञ्चन ॥१४॥
T
"
の
- अन्वयार्थ -
#
"
(एगे) एके 'माहणा ' ब्राह्मणाः ( समणी) श्रमणाः - शाक्यादयः (सव्वें) सर्वेऽपि 'सयं स्वकीयम् (नाणं) ज्ञानम् (वयंति) वदन्ति = ज्ञानप्रतिपादनं किये हुए कर्मों का आचरण करके नरकनिगोद आदि दुर्गतियों मे ही प्रवेश करते हैं उनका उन दुर्गतियों से त्राण ( रक्षण) नहीं हो सकता । यह अज्ञानियों का दोष है || १३ ||
इसके पश्चात् अज्ञानवादियों के मतका निराकरण करने के लिए उनका मत प्रदर्शित करते हैं " महणा" "इत्यादि ।
शब्दार्थ-‘एगे–एके’ कोई ‘माहणी - ब्राह्मणाः' - ब्राह्मण 'समणा - श्रमणाः' श्रमण ' सव्वे सर्वे' सव 'सयं स्वयं' अपना 'नाणे- ज्ञानम्' ज्ञान 'वयंति वदन्ति' बताते हैं 'तु तु' परंतु 'सब्बलोग वि- सर्वस्मिन्नपि लोके, सब लोक मे 'जे पाणाये प्राणिनः' जो प्राणी ‘ते-ते' वे 'किंचण किञ्चन' कुछभी 'न जाणंति न जानन्ति ' नहीं जानते हैं ||१४ ॥
કર્યાંનુ આચરણ કરીને નરક નિગેાદ આદિ દુતિઓમા જ પ્રવેશ કરે છે તે દુર્ગતિએમાથી તેમનુ ત્રાણુ (રક્ષણ) થઇ શકતુ નથી અજ્ઞાનીઓને પેાતાના દોષને કારણે જ નરક નિગા हना हुन्णो वार वार भोगववा, पडे छे ॥ १३ ॥•
TH
}'
હવે અજ્ઞાનવાદીઓના મતનુ ખડન કરવા માટે તેમના મતને પ્રકટ કરવામા અવે माहणा " त्यादि
छे"
7- 1
शब्दार्थ –'पगे-पके' अर्थ 'माहणा- ब्राह्मणी' श्राह्मएँ 'समणा श्रमणाः श्रमभु 'सव्वे-स' गधा 'सब-स्वय' पोतानु' 'नाण-ज्ञानम्' ज्ञान 'वयति वदन्ति तावे छे 'तू-तु' ५२तु 'सव्वलोगे वि--सर्वस्मिन्नपि लोके' मधासोउभा 'जे पाणा-ये प्राणिन '२ प्राणियो छे 'ते--ते' तेो। 'कि चण-किञ्चन ४४ पशु'न जाग तिन्न जानन्ति'नागुता नथी ॥१४॥
,