Book Title: Sutrakrutanga Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२९४
सूत्रकृताङ्गसूत्रे मृगः मृग इव मृगोऽज्ञानी जीवः 'चए' त्यजेत् परिजह्यात् । एतस्मादर्थात् अज्ञानी जीवः परिभ्रष्टो भवतीति । अज्ञानी जीवः एतमर्थ कमांशाऽभावलक्षणम् अर्थ 'परित्यजति । एतावता ज्ञानाभावेन जीवः स्वमार्गात् मोक्षलक्षणात् परिभ्रश्यन् संसारलक्षणाम्अधोगतिमेव पुनः पुनरामोतीति ।। १२ ।। पुनरपि--अज्ञानवतां दोपमावेदयति सूत्रकारः-'जे एय'इत्यादि ।
मूलम्जे एयं नाभिजाणंति मिच्छदिट्ठी अणारिया ।
९ . ६ ११ १२ मिगावा पासवद्धा ते घायमेसति पंतसो ॥ १३ ॥
छायाये एतन्नाऽभिजानन्ति मिथ्यादृष्टयोऽनार्याः ।
मृगां इव पाशवद्धास्ते घातमेष्यन्यनन्तशः ॥ १३ ॥ परिणाम यह होता है कि सम्यग्ज्ञान के अभाव से जीव मोक्षमार्ग से च्युत होकर चतुर्गति संसार स्वरूप अधोगति को वार वार प्राप्त होता है ॥१२॥
सूत्रकार पुनः अज्ञानियों को होने वाले दोप प्रकट करते हैं -"जे एय इत्यादि ।
शब्दार्थ-'जो मिच्छदिहि-ये मिथ्यादृष्टयः' जो मिथ्यादृष्टि 'अणारियाअनार्याः' अनार्य पुरुप 'एयं-एतम्' इस अर्थको 'नाभिजाणंति-नैव जानन्ति' नहीं जानते हैं 'ते-ते' वे लोग 'पासवद्धा- पाशपाशिताः' पाशमे बद्ध 'मिगा व-मृगाइव' मृगके समान ‘णतसो-अनंतशः' अनन्तवार 'घायं-घात' विनाशको 'एसंति-एष्यन्ति, प्राप्तकरेंगे ॥१३॥ । । એટલે કે કર્મલય રૂપ અર્થથી ભ્રષ્ટ થઈ જાય છે કેમ કરી શકતું નથી. સમ્યગ જ્ઞાનના અભાવને કારણે જીવ મેક્ષના માર્ગ પર પ્રયાણ કરવાને બદલે તે માર્ગની બહાર જ રહે છે એટલે કે ચાર ગતિવાળા સ સાર રૂપ અધોગતિમાં જ વાર વાર ભ્રમણ કર્યા કરે છે ૧૨l
सूत्रधार वे ये पात टरेछे अज्ञानी वानेशु नुसान थाय छे “जे एय" ઈત્યાદિ ___war जो मिच्छट्ठिी-ये मिथ्यादृष्टय' २ मिथ्याष्टि वाणामा 'अणारिया-अनार्या' मनार्य ५३५ो ‘पयम्-तम्' मा अर्थाने 'नाभिजाण ति-नव' जानन्ति तता नथी 'ते-ते' मेसी 'पासवद्धा-पाशपाशिता' पाशमा ५५ पायेसा 'मिगाव-मृगाइव' भनी म ‘ण तसो-अन तश' मनतवार 'घाय-घातम्' विनाशने 'एस तिपष्यन्ति' प्राप्त ४२ ॥१॥