Book Title: Sutrakrutanga Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूत्रकृतासह सिद्वयसंभवात् । तर्जमूलक एव एतेषां विवादो यत् धर्ममति निर्मलमपि परित्य ज्याऽधर्मनिरता भवन्ति । अधर्माऽऽचरणेन च कुतः तेपां वन्धक्षयः, अपि तु. वन्धस्यैव प्राप्ति भवतीति भावः ॥२२॥
संप्रति सामान्यतः एकान्तवादिमते दुपणमुद्भावयितुमाह-'संयं संयं इत्यादि ।
सयं सयं पसंसंता, गरहंता परं वयं ।। .. ७ ८ ९ १० १२ १ १३ . . जे उ तत्थ विउस्संति, संसारं ते विउस्सिया ॥२३॥
छाया- ..! : - - - - - - - स्वकं स्वकं प्रशंसन्तः गर्हयन्तः परं वचः । .
ये तु तत्र विद्वस्यन्ते संसारं ते व्युच्छ्रिता -॥२३।।., .. क्योंकि स्वयं अप्रतिष्टित है। तर्क से किसी भी अर्थ की सिद्धि होना असंभव है । उनके विवाद का मूल तर्क ही है जिससे कि वे अत्यन्त निर्मल धर्मका परित्याग करके अधर्म में निरत होते हैं । अधर्म का आचरण करने से उनके बन्धका क्षय कैसे हो सकता है ? उससे तो उलटे बन्ध की ही प्राप्ति होती.
अब सामान्य रूप से सभी एकान्तवादियों के मत में दोप दिखलाते हैं "सयं सयं" इत्यादि । ___शब्दार्थ-'सय सयं--स्वकं स्वकं' अपने अपने मतकी 'पसंसता--प्रशंसन्त'प्रशंसा करते हुए 'परं-परं' दूसरे के वचनकी 'गरहंता--गर्हन्तः' निंदा करते हुए 'जे उ-ये तु, जो लोग 'तत्थ--तत्र' इस विषयमें 'विउस्संति विद्वस्यन्ते' ઉપાયથી જ અનભિન્ન હોય છે તેઓ તકમાં જ રચ્યા પચ્યા રહે છે. તર્ક દ્વારા કેઈ પણું વસ્તુની સિદ્ધિ થવી અસંભવિત છે તેમના વિવાદનું મૂળ તકે જે છે. તે તર્કમાં. જ રચ્યા પચ્યા રહેવાને કારણે તેઓ ધર્મનો ત્યાગ કરીને અધર્મમા નિરત રહે છે. અધર્મનું આચરણ કરવાથી તેમના કર્મબન્ધને નાશ કેવી રીતે થઈ શકે? ઊલટા કર્મબન્ધ બ ધાતો જ રહેવાથી તેમને સંસારમાં ભ્રમણ કરવું જ પડે છે m૨૨'
હવે સૂત્રકાર સઘળા એકાન્તવાદીઓની માન્યતામાં રહેલા દેનું સામાન્ય રૂપે, नि३५ ४२छे-" सयं सयं" त्यादि
शहाथ-'सय सय -स्वक स्वक' पोत पोताना भतनी 'पस स ता-प्रश सन्तः" २ सा ४२ता था 'पर-पर' मीना क्यननी 'गरह ता-गहन्त' नि ४२ती 28t जे उ-येतु' व 'तत्थ-तत्र' २0 विषयमा विउस्सति-विद्वस्यन्ते' पातानी पता