Book Title: Sutrakrutanga Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समायर्थ बोधिनी टोका प्र. अ. अ १ उ २ क्रियावादिनां कर्म चिन्ताराहित्यम् ३२३
अन्वयार्थ:
*
(च) यच्च (जाण) जानन् = मनसा (हिस) हिनस्ति = प्राणिहिसा करोति किन्तु ( कारण ) कायेन शरीरेण ( अगाकुट्टी) अनाकुट्टी = अहिंसकोऽस्ति ( ज च ) यच्च (अबुढो) अबुधः बोधशून्यः मनोव्यापाररहितः सन् (हिस) हिनस्ति = जीवहिसां करोति स ( पुट्ठो) स्पृष्टः = पापस्पर्शमात्रवानेव (परं) परम् = तादृशकर्मफलं (संवेएइ) संवेदयति = अनुभवति स्पर्शमात्रेणैव फलं भुनक्तीत्यर्थः, तत् सावज्जं सावध = पापम् (अवियत्तंखु) अव्यक्तमेव = अपरिस्फुटमेव भवति, तस्य पापस्य स्पष्टविपाको भवतीति भावः ||२५||
-
शब्दार्थ - 'जं च यच्च' जो 'जाणं - जानन्' सनसे जानता हुआ 'हिंस हिनस्ति' प्राणि हिंसा करता है परंतु - कारण -' कायेन' शरीर से 'अगाकुट्टीअनाकुट्टी, नहीं करता है 'जं च यच्च' और जो 'अवुहो--अबुध:' नहीं जाना हुआ 'हिंस - हिनस्ति' जीवहिंसा करता है 'पुट्ठो-स्पृष्टः' केवल स्पर्शमात्र से 'परं परम्' वैसे कर्म के फल को 'संवेएइ – संवेदयति' भोगता है 'सावज्जं सावधम् ' वह पापकर्म 'अवियत्तं खु - अव्यक्तं खलु' अस्पष्ट ही है ||२५||
-अन्वयार्थ
जो मन से प्राणी की हिंसा करता है किन्तु काय से जो अज्ञान मन के व्यापार के विना ही जीवहिंसा करता है,
सिर्फ स्पृष्ट होता है । वह उस कर्म के । उसका वह पाप अव्यक्त होता है नहीं होता ||२५||
अहिसक है, और वह पापकर्म फल को स्पर्श मात्र से ही भोगता अर्थात् उस पाप का फल स्पष्ट
शब्दार्थ -- 'जच - यच्च' ? 'जाण' - जानन्' भनथी लगीने 'हि सह - हिनस्ति' आणि हिंसा मेरे छे. परतु 'कायेण - कायेन' शरीरथी 'भणाकुट्टी-अनाकुट्टी' हिंसा रानी 'जंच - यच्च' भने यो 'अबुदो-अबुध' लएया वगर 'हि सइ - हिनस्ति' हिमारे छे, 'पुट्ठो-स्पृष्ट ' डेवस स्पर्श मात्रथी 'पर - परम्' सेवा उना इण ने 'स वेण्ड् स वेदयति' भोगवे छे, 'सावज - सावधम्' ते पाप४र्भ 'अवियत्त खु-अग्रक्त खलु' स्पष्ट है. ॥२५॥
અન્વયાથ
જે વ્યક્તિ મનથી જીવડુ સા કરે છે પણ કાયા વડે હિ સા કરતી નથી, તે વ્યક્તિ પાપ કથી માત્ર સૃષ્ટ જ થાય છે એજ પ્રમાણે જે અન્નાની જીવ મનના વ્યાપાર વિના જ વહિ સાકરે છે,' તે જીવ પણ પાપકમથી માત્ર સૃષ્ટ જ થાય છે તે જીવ તે કમના ફળને સ્પર્શ માત્ર રૂપે જ ભાગવે છે તેનુ તે પાપ અવ્યકત હાય છે એટલે કે તે ફળ स्पष्ट होतु नथी. ॥ २५ ॥