Book Title: Sutrakrutanga Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
. ., सूत्रकतामा किमपि ज्ञातुं समागता इति, अज्ञाते च कथमुपदेशः स्यात् इति उपदेशान्वयाऽ नुपपत्त्या सिद्धयति । यत् अज्ञानी.गुरुर्जानात्येव शिप्यस्य प्रश्नविपयिणीमिच्छाम्। . . . अनुमानेन चेष्टादिना च: ज्ञायते एव परचेतो वृत्तिः, तदुक्तम्-...!
.. “अकारैः रिङ्गितर्गत्या, चेप्टया भाषणेन च । ...... नत्रयविकारैश्च, ज्ञायतेऽन्तर्गतं मनः ॥९॥" इति । । । कथं ज्ञानमन्तरेण ज्ञायते तस्मात् न ते, स्वस्याज्ञानपक्षं साधयितुं समर्था इति सिद्धम् । अतः, अज्ञानपक्षस्तेपां न. युक्त इति ॥१७॥
- यथा च इमे वराका अज्ञानवादिनः स्वात्मानं - परंच वोधयितुं न समर्थाः तथा दृष्टान्तद्वारेण प्रदर्शयितुमाह-वणे मूढे' इत्यादि। मूलम्
७. .. वणे मूढे जहा जंतू मूढे -णेयाणुगामिए । ' ... दोवि एए अकोविया, तिव्वं सोयं नियच्छइ ॥१८॥ आए हैं । अगर नहीं जानते तो, उन्हें उपदेश कैसे देंगे? इस प्रकार , परे की अन्यथानुपपत्ति से यह सिद्ध होता है कि अज्ञानी गुरु शिष्य की प्रश्न विपयक इच्छा को जानता ही है । . .
. . . . ___अनुमान से और चेष्टा आदि से परायी चित्तवृत्ति ज्ञान हो ही जाती है । कहा भी है---"आकारैरिङ्गितैर्गत्या " इत्यादि । ..... .
, आकार से इंगित, से गति से, चेष्टा से बोलने से और नेत्र -जया मुख के विकारों से मन की बात मालूम हो जाती है ? . . . . '
यह ज्ञान के विना कैसे जाना जा सकता है ? अतएव अज्ञानवादी. अपने अज्ञान पक्ष को सिद्ध करने में समर्थ नहीं हो सकते । इस प्रकार . उनका अज्ञान पक्ष संगत नहीं है यह सिद्ध हुआ ॥१७॥ . પડિ જાય છે કે આ શિષ્ય કઇક જાણવાને માટે મારી પાસે આવ્યું છે જે એટલું પણું. જાણે નહીં, તે તેને ઉપદેશ કેવી રીતે આપે? આ પ્રકારે ઉપદેશની અન્યથા નુપત્તિ વડે એ વાત સિદ્ધ થાય છે કે અજ્ઞાની ગુરુ પણ શિષ્યની પ્રશ્ન વિષયક ઈચ્છા જાણતા જ હોય છે ? * “ અનુમાન અને ચેષ્ટા આદિ દ્વારા પરકીય ચિત્તવૃત્તિ જ્ઞાત થઈ જતી જ હોય છે. घु ५४ छ “आकारिद्धितर्गत्या त्या
“આકાર દ્વારા ઈગિત દ્વારા ગતિદ્વારા, વાણી દ્વારા અને નેત્ર તથા મુખના વિકારद्वारा मन्यना मनामावली शय छ”, * જ્ઞાન વિના તેને કેવી રીતે જાણી શકાય છે! આ રીતે અજ્ઞાનવાદીએ પિતાના અજ્ઞાન पक्षने सिद्ध ४ २४वाने समर्थ नथी. तेथी सिद्ध थाय छे. तेमनी Asighty સ ગત નથી: ૧૭
१
.