Book Title: Sutrakrutanga Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३१२
सूत्रकृतास्त्रे छायाएवमन्ये वितर्कामिनों अन्यं पर्युपासते । आत्मनश्च वितर्काभिः रयमृजुहि. दुर्मतयः ॥२१॥
अन्वयार्थ:. . (एवं) एवम्-अनेन प्रकारेण (एगे) एके-केचित् (दुम्मइ) दुर्मतयः= विपरितवुद्धयः (वियक्काहि) वितर्काभिः विरूद्धविचाररूपतर्कणाभिः (अन) अन्य-ज्ञानवादिनं न (पज्जुवासिया) न पर्युपासते' ज्ञानिनः सेवां न कुर्वन्ति । तथा (अप्पणो य वियक्काहिं) आत्मनश्च वितर्काभिः= स्वकीयवितर्कैः (हि) हि-निश्चयेन (अयं) अयम् अज्ञानवाद एव (अंजू) ऋजुः श्रेयान् इति मन्यन्ते॥२१॥
। 'टीका___ भावगम्या, तथाहि-एके वादिनः स्वस्य वितः नाऽन्य परमहित पताऽनु यायिनं समुपासते । सर्वज्ञशास्त्रपरि शीलनजनितबुद्धिप्रकर्षयन्तमाचार्य ____ अज्ञानवादियों के मत में पुनः दोष दिखलाने के लिए कहते हैं" एवमेगे " इत्यादि। ... शब्दार्थ-एवं--एवम्' इसीप्रकारसे 'एगे--एको कोई 'दुम्मइ-दुर्मतयः' दुर्बुद्धीवाला 'वियकाहि--वितर्काभिः' वितकोंसे 'अन्न--अन्यम्' दूसरे ज्ञानवादीको 'न पज्जुवासिया--न पर्युपासते' सेवा नहीं करते हैं 'हि-हि' निश्चय वे 'अप्पणो य: वियक्काहि--आत्मनश्चवितर्काभिः . अपने वितकों से ,'अयं--अयम्' यहअज्ञानवादही अजू-ऋजु:' श्रेष्ठ हैं ऐसा मानतें है ॥ २१ ॥ , .
-अन्वयार्थ:है। इस प्रकार कोई विपरीत बुद्धिवाले खोटी तर्कणाएँ करके दूसरे ज्ञानवादी की उपासना नहीं करते और अपने कुतों के कारण ऐसा मानते है ॥२१॥
मज्ञानवादीमाना मतमा सोहीप सूत्रा२ मा सूत्रमा ५'अरेछ "एवमेगे" . Avt-'एय-एवम्' मा प्रमाणे 'एगे-एके' 'दुम्मई-दुर्मतय हुभुद्धिवाणा 'वियकाहि -वितर्कामि' वितथा 'अन्न -अन्यम्', मी ज्ञानवादीयाने 'न पज्जुवासि;, या-न पर्युपासका' सेवा ४२ नथी 'हि-हि निश्चय तसा 'अप्पणोय वियकाहि-आ; त्मनश्चवितर्काभि' पोताना वितथी 'अय-अयम्' २. मानवाह ०४, 'अजू ऋजु' ४ छ तभ भाने छे. ॥२१॥ , .
...
-मन्त्र
1આ પ્રકારે કોઈ વિપરીત બુદ્ધિવાળા લેકે બેટા તર્કો કરીને અન્ય જ્ઞાનવાદીની ઉપાસના કરતા નથી તેઓ પિતાના અવળા વિચારોને કારણે એવું માને છે કે અમારે આ અજ્ઞાનવાદ જ શ્રેયસ્કર છે મારા