Book Title: Sutrakrutanga Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थबोधिनी टीका प्र. श्रु. अ. १ उ. २ नियतिवादिमतनिरूपणम् २७१
टीका‘एवं' एवम् पूर्वोक्तप्रकरण 'एयाणि' एतानि नियतिवादमाश्रित्य प्रतिपादितानि वचनानि 'जंपंता' जल्पन्तः= प्रतिपादयन्तः 'वाला' वाला इव वालाः सदसद्विचारविकलाः 'पंडियमाणिणो' पण्डितमानिनः= स्वात्मानं पण्डितं मन्यमानाः, अपण्डितप्यात्मानं पण्डितमिति स्वीकुर्वन्तः मुखदुःखयोः 'संत' सत्-विद्यमानं 'निययानिययं' नियतानियतं-नियतत्वमनियतत्वंच 'अयाणता' अजानन्तः अनवबुध्यमानाः, 'अबुद्धिया' अबुद्धिकाः सम्यग् वोधरहिताः सन्तीति । अयं भावः स्याद्वादमते किंचित् सुखदुःखादिकं नियतिकृतम् । नियतिद्वारे णैव संपादितं भवति । पुनरपि किंचित् सुखदुःखादिकम् अनियतिकृतम् नियतिभिन्नपुरुषकारकालकर्मादि संपादितमपि भवत्येव । तथा च एता दृक् स्थितिष्वपि एकान्तेन नियतिकृतमेवाश्रयंति अतस्ते अजानन्तः सुखदुःख
टीकाइस प्रकार नियतिवाद का अवलम्बन करके प्रतिपादित किये गये वचन कहने वाले सत् असत् के विवेक से रहित होने के कारण अज्ञानी हैं फिर भी अपने आप को पण्डित मानते हैं । सुख और दुःख की नियतता
और अनियतता को नहीं जानते हुए बुद्धिहीन हैं । तात्पर्य यह है कि स्याद्वाद मत में कोई कोई मुख दुःख आदि नियतिकृत होता है अर्थात नियति के द्वारा सम्पादित होता है, परन्तु कोई कोई अनियतिकृत भी होता है अर्थात् नियति से भिन्न पुरुषकार काल एवं कर्म आदि के द्वारा भी सम्पादित होता है । तात्पर्य यह है कि सुख दुःख का कारण अकेली नियति नहीं है, किन्तु निर्यात काल स्वभाव कर्म आदि सब मिल कर ही कारण होते हैं। ऐसी स्थिति में अकेली नियति को कारण मानना अज्ञान
-टीઆ પ્રકારે નિયતિવાદનું અવલંબન લઈને ઉપર્યુક્ત વચનનું પ્રતિપાદન કરનારા લોકો સઅસના વિવેકથી વિહીન હોવાને કારણે અજ્ઞાની જ છે. છતાં પણ તેઓ એમ માને છે કે પિતે પંડિત છે. સુખ અને દુખની નિયતતા અને અનિયતતાને નહીં જાણનાર તે મતવાદીઓ બુદ્ધિહીન છે. હવે સ્યાદ્વાદને આશ્રય લઈને તેમના મતનું ખંડન કરવામાં આવે છે.
સ્યાદ્વાદ મત અનુસાર તે કઈ કઈ સુખદુ ખનિયતિકૃત–નિયતિદ્વારા સંપાદિત હોય છે. અને કઈ કઈ સુખદખ અનિયતિકૃત પણ હોય છે, એટલે કે નિયંતિથી ભિન્ન પુરુષકાર, કાળ અને કર્મ આદિ દ્વારા સંપાદિત હોય છે. આ કથનનું તાત્પર્ય એ છે કે સુખદ ખન કારણું એકલી નિયતિજ નથી, પરન્તુ નિયતિ, કાળ, સ્વભાવ આદિ બધા સુખદુ:ખના કારણ રૂપ