Book Title: Sutrakrutanga Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थ बोधिनी टीका प्र. श्रु अ १ उ २ नियत्यादिवादिनां मोक्षप्राप्तेरभाव २७५
तदेवम् युक्त्या नियत्यनियत्योः कर्तत्वे व्यवस्थापिते सति एकान्ततो नियतेरेव कर्तृत्वं मन्यमानाः तदन्यस्य च कर्तृत्वं निराकुर्वन्तो नियतिवादिनो ऽबुद्धिकाः सदसद्विवेकविकला एवेति भावः ॥४॥ .. एकान्ततो नियत्यैव सर्व क्रियते इति नियतिवादिनां मतं युक्त्यादि तर्कजालै निराकृत्य तेषां दुःखनाशो न भवतीति प्रतिपादयति सूत्रकारः-- 'एवमेगे" इत्यादि ।
मूलम्एवमेगे उ पासस्था ते मुज्जो विष्पगभिया ।
.१० १२ ११ एवं उवट्ठिया संता, ण ते दुक्खविमोक्खया ॥५॥
छायाएवमेके तु पावस्था स्ते भूयो विप्रगल्भिताः ।
एवमुपस्थिताः संतः, न ते दुःखविमोक्षकाः ।।५।। अभिन्न हैं । कर्म के वल से ही जीव नरक तिर्यच मनुप्य और देवगतियों में पर्यटन करता हुआ सुख दुःख आदि का अनुभव करता है ।
इस प्रकार नियति भी कारण है और नियति के अतिरिक्त पुरुपकार आदि भी कारण हैं, ऐसा सिद्ध कर देने पर एकान्त रूप से नियति को ही कारण और पुरुपकार आदि को अकारण कहने वाले नियतिवादी बुद्धिहीन हैं, सत् असत् के विवेक से विकल हैं ॥४॥
एकान्ततः नियति ही सब कुछ करती है, इस प्रकार के नियतिवादियों के मत को युक्तियों द्वारा निराकरण करके सूत्रकार अव यह दिखलाते हैं कि उनके दुःख का विनाश नहीं हो सकता-"एवमेगे” इत्यादि । અપેક્ષાએ) અભિન્ન છે કર્મના પ્રભાવથી જ જીવ નરક, તિર્ય ચ, મનુષ્ય અને દેવગતિએમા પર્યટન કરતે થકે સુખદુ ખાદિને અનુભવ કરે છે
આ પ્રકારે નિયતિ પણ કારણભૂત છે, અને નિયતિ સિવાયના પુરુષકાર આદિ પણ કારણભૂત છે, આ વાત સિદ્ધ થઈ જવાથી એકાન્ત રૂપે નિયતિને જ કારણભૂત અને પુરુષકાર આદિને અકારણભૂત કહેનારા નિયતિવાદીઓ બુદ્ધિહીન છે તેઓ સત્ – અસતના વિવેકથી રહિત હોવાને કારણે અજ્ઞાની છે. જે ૪.
એકાન્તત• નિયતિ જ બધુ કરે છે. આ પ્રકારના નિયતિવાદીઓના મતનુ યુક્તિઓ દ્વારા નિરાકરણ કરીને, હવે સૂત્રકાર એ વાત પ્રકટ કરે છે કે તેમના (નિયતિવાદીઓના
मन विनाश थ शत। नथी. 'एवमेगे' त्याह