Book Title: Sutrakrutanga Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
__
सूत्रकृताङ्गसूत्रे
अन्वयार्थः(अहिअप्पा) अहितात्मा आत्महितमप्यजानानः (अहियपण्णाणे) अहितप्रज्ञाना=अहितकरज्ञानवान्सम्यग्ज्ञानरहितः, (विसमंतेणुवागए) विपमा न्तेनोपागतः, विपमः अन्तः प्रदेशो यस्य स विपमान्तः कूटपाशः, तेन उपागतः युक्तः कूटपाशप्राप्तः (स) स मृगः । (पायपासेणं) पादपाशेन-कूटपाशेन (बद्धे) बद्धः सन् (तत्थ) तत्र कूटपाशे एवं (घायं) घातम्-विनाशं (नियच्छइ) नियच्छति-प्रामोति न ततो' निस्सत्तुं शक्नोतीति भावः ॥९॥
टीका-'अहिअप्पा'-अहितात्मा स्वस्यापि हितमजानानः 'अहियपण्णाणे' अहितप्रज्ञानः, अहितम्-असम्यक् प्रज्ञानं ज्ञानं यस्य स तथाविधो मृगः 'विसमंतेण' विपमान्तेन कूटपांशादिना "उवागए' उपागतः । अथवा 'विसमंते' विषमान्ते कूटपाशादिके 'अणुवायए'। अनुपातयेत् स्वात्मानम्, 'स' स मृगः 'पयपासेणं' पदपाशेन जालेन 'वढे वद्धः सन् , " तादृशवन्धने तत्थ तत्र-पदपाशकूटपाशादिके 'घायं' घातं-मृत्यु 'नियच्छेइ, नियच्छति प्राप्नोति । विवेकविकलाऽपहतमनाः स पाशमनुपतन् विनश्यति, न ततस्त्राणं भवति कदाचिदपि मृगस्येति भावः ॥९॥
" -अन्वयार्थ-, ।' 'अपने हित को भी न जानने वाला तथा अहितकर बुद्धि वाला अर्थात् सम्यग्ज्ञान से रहित वह मृग विपम प्रदेश अर्थात् कूटपाश को प्राप्त होकर उससे बद्ध हो जाता है और वहीं घात को प्राप्त हो जाता है-वह उस पाश से निकल नहीं पाता है ॥९॥
- टीकार्थ- ! अपने हित को भी नहीं जानता हुआ तथा अहितकारी (असमीचीन) ज्ञान वाला मृग कूटपाश आदि को प्राप्त करके अपने आपको उसी में गिरा
।, (1, -, अन्वयाथः - | પિતાના હિતને નહી સમજનારૂ તથા પિતાનું જ અહિતકરાવનારી બુદ્ધિવાળું એટલે કે સમ્યજ્ઞાનથી હિત એવું તે મૃગ વિષમ પ્રદેશમાં (કૂટપાશમા - જાળમા) આવી પડીને તેમા બધાઈ, ફસાઈ જાય છે તેમાથી તે નીકળી શકતું નથી, તે કારણે તેને માટે મરંણને लेटवानी प्रस उपस्थित थाय छे ॥६ . .
. . . - - --- તે મૃગ એટલું પણ જાણતુ નથી કે પિતાનું હિત શેમાં છે? આવા અહિતકર (પિતાનું જે અકલ્યાણ કરનારા) જ્ઞાનવાળું તે મૃગજાળને જ હિતકારી સમજીને તેમા જઈ પડે છે.