Book Title: Sutrakrutanga Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२५२
सूत्रकृतागसूत्रे अन्वयार्थःते पूर्वोक्ता वादिनः (उच्चावयाणि) उच्चावचानि उच्चनीचानी उच्चेभ्यो नीचानि, नीचेभ्य उच्चानीति स्थाना स्थानान्तराणि (गच्छंता) गच्छन्तः परिभ्रमन्तः (णंतसो) अनेकवारम् (गम्भ मेस्संति) गर्भमेष्यन्ति-गर्भादगर्भान्तरं प्राप्स्यन्ति । अरघट्टघटीन्यायेन परिभ्रमिष्यन्ति किन्तु मुक्तिरूपं विश्रामस्थानं न कदापि प्राप्स्यन्तीति भावः । (एवं) एवम् इत्थम् (नायपुत्ते) ज्ञातपुत्रः= सिद्धार्थनन्दनः (जिणोत्तमे) जिनोत्तमः= जिनेपु-सामान्यकेवलिपु उत्तमःश्रेष्ठः जिनोत्तमः (महावीरे) महावीर: श्री वर्धमानस्वामी (आह) आह-कथयति कथितवानित्यर्थः न त्वहम्, इति भावः ॥२७॥
पहले कहे हुए का उपसंहार करते हुए कहते हैं-" उच्चावयाणि" इत्यादि ॥
शब्दार्थ-'ते-ते' वे पूर्वोक्त वादीलोग 'उच्चावयाणि-उच्चावचानि' ऊँचनीच गतियों में 'गच्छ ता-गच्छन्त' भ्रमण करते हुए वे अन्यतीर्थी पंतसो-अनन्तशः अनन्तवार 'गम्भमेस्स ति गम्भ मेष्यन्ति गर्भवासको प्राप्त करेंगे 'एवं-एवम्' ऐसा नायपुत्ते ज्ञातपुत्र' 'जिणोत्तमे-जिनोत्तम' जिनोत्तम 'महावीरः-महावीर' श्री वर्धमान महावीरस्वामीने 'आह-आहे कहा है ॥२७॥
-:अन्वयार्थ:वे पूर्वोक्त बादी ऊँचे नीचे स्थानों को अर्थात् ऊँचे से नीचे और नीचेसे ऊँचे स्थानों में परिभ्रमण करते हुए अनन्त वार गर्भ को प्राप्त करेंगे । किन्तु मुक्ति रूप विश्राम का स्थान नहीं प्राप्त करेंगे, ऐसा जिनों में उत्तम ज्ञात पुत्र महावीर ने कहा है ॥२७॥
डवे उपयुत ४थन। उपस हार ४२di सूत्रा२ ४ छ "उच्चाश्याणि" त्यादि
शहाथ-'ते-ते' ते पूर्वरित अन्य साथियो 'उच्चावयाणि-उच्चावच नियनीय गतियोमा 'गच्छंता-गच्छन्तः ममता लभता 'ण तसो-अनन्तश' मनन्तवार 'गम्भमेस्स ति-गर्भ मेयन्ति' गमवासने प्राप्त ४२शे. एवं-एवम्' के प्रमाणे 'नायपुत्ते ज्ञातपुत्र' जात पुत्र 'जिणोत्तमे-जिनोत्तमोत्तम 'महावीरे-महावीरः श्रीमान महावीर स्वाभीये 'बाह-आह' उधु छे ॥२७॥
. (अन्वयार्थ) તે પૂર્વોક્ત મતવાદીઓ ઊંચા નીચા સ્થાનમાંથી—એટલે કે ઊંચાં સ્થાનોમાથી નીચા સ્થાનોમાં અને નીચા સ્થાનમાથી ઊંચા સ્થાનમાં પરિભ્રમણ કરતા જ રહેશે – વાર વાર ગર્ભમાં આવીને જન્મ ધારણ કરશે એટલે કે રહેંટની જેમ પરિભ્રમણ કર્યા જ કરશે પરંતુ તેઓ મુક્તિ રૂપ વિશ્રામ સ્થાનમાં પહો ચી શકશે નહી. એવું નિત્તમ, જ્ઞાતપુત્ર મહાવીરે કહ્યું છે. પારણા