Book Title: Sutrakrutanga Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थबोधिनी टीका प्र. श्रु अ १ उ २ नियतिवादियतनिरूपणम् २५७ अनुभवन्ति । 'अदुवा' अथवा-अथच ते जीवाः 'ठाणओ' स्थानतः तत्तदुत्पतिस्थानतः 'लुप्पंति' लुप्यन्ते विनश्यन्ति-पृथक् पृथगेव म्रियन्ते इति, अन्यत्रगच्छन्तीति ॥१॥
अथ नियतिवादिभिर्यत् स्वीक्रियते, तत्तदीयमतं गाथाद्वयेन सूत्रकारोदर्शयति—'न तं सयं' इत्यादि।
१३ १४
१५
१६
१०
न तं सयं कडं दुक्खं कओ अन्नकडं च णं । सुहं वा जइवा दुक्ख, सेहियं वा असेहियं ॥२॥ सयं कडं न अण्णेहिं वेदयति पुढो जिया। संगइयं तं तहा तेसि, इह मेगेसि आहिथं ॥३॥
२०
२१
१९
२२
૨૮
ર૪ ર
ર૬ ૨૭
-छायान तत्स्वयंकृतं दुःखं कुतोऽन्यकृतं च तत् । सुखं वा यदि वा दुःखं सैद्धिकं वा असैद्धिकम् ॥२॥ स्वयंकृतं न अन्यैर्वा वेदयन्ति पृथगजीवाः ।
सांगतिकं तत्तथा, तेपामिहैकेपा माख्यातम् ॥३॥ अपने अपने स्थान से पृथक् पृथक् ही मरते है-अन्यत्र चले जाते है ॥१॥
नियतिवादियों के मन्तव्य का सूत्रकार यो गाथाओंमें कहते हैं-- “न तं संयं" इत्यादि ।
शब्दार्थ-'तं-तत्' वह 'दुक्खं-दुःखम् ' दुःख 'सयं कडं न-स्वयं कृतं न, स्वयं कृत नहीं हैं 'अन्नकडं-अन्यकृतम् , दुसरे का कियाहुवा 'कओ-कुतः' कहां से हो सकता है' सेहियं-सैद्धिकम्' सिद्धिसे प्राप्त 'वा-वा' अथवा 'असे हिंयं-असैद्धिकम्' सिद्धिके विना ही प्राप्त 'सुहं वा जइ वा दुक्ख-सुखं वा यदि यात्या भय छ "" नियतिवाहियानी मान्यताने सूत्रा२ मे गाया-मो द्वारा ट रेछ-"न त सय' त्याह
शहाथ-'त-तत्' ते 'दुक्ख-दुखम्' हु सय कड न-स्वय कृत न' पोते ४२८ नथी 'अन्नकड-अन्यकृतम्' नये ४२ 'को-कुत' च्याथी डाय? 'सेहिय - सैद्धिकम् सिद्धिथा प्राप्त थयेट 'वा-या' या 'असेहिय -असै द्धिक्रम्- २
प्राप्त थयेस 'सुह वा जइ वा दुख-सुख वा यदिश दुःखम् सुप अथवा
स २३