Book Title: Sutrakrutanga Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूत्रकृताङ्गसूडो
अन्वयार्थ:
तमिति = तत् तादृशं (दुक्खं) दुःखम् (सयं कडं न ) स्वयं कृतं न भवति (अन्नकडं च) अन्यकृतं खलु ( कओ ) कुतो भवेत् । तादृशं दुःखं न तेन कृतम् अन्येन तु कथमिव कृतं स्यात् नैवाऽन्येन कृतमितिभावः । तथा (सेहियं) सैद्धिकम् - सिद्धया उत्पन्नम् । (असेहियं) असैद्धिकम् = सिद्धिमन्तरेणैव जातं यत् (सुहं वाजवा दुक्खं) सुखं वा यदि वा दुःखम् ||१|| (जिया) जीवाः प्राणिनः (पुढो) पृथक् पृथक् (वेदयंति) वेदयन्ति = अनुभवन्ति तत् न ( सयं कर्ड) स्वयं कृतं= खेन संपादितम् । (न अण्णेहिं) नान्यैर्वा कृतम् । योऽयं सुखदुःखाद्यनुभवो जायते प्राणिनां तत्सुखादिकं न स्वेन कृतं विद्यते, नवाऽन्यैः कृतं विद्यते तर्हि ताहासुखादीनां कथम् आकस्मिकत्वं स्यात् ? इत्यत आह- ततमुखादिकं (तेसिं) तेपाम् (तह | ) वा दु:खम्, सुख अथवा दुःख 'जीया - प्राणिनः' प्राणी पुढो पृथक्, अलगअलग 'वेदयंति-वेदयन्ति' भोगते हैं 'सयं कडं न - स्वयं कृतम् न, स्वयं कियाहुवा नहीं है 'न अण्णेहिं - अन्यैः न' दूसरे के द्वारा कियाहुवा नहीं है 'तं तत्, वह 'तेसिं- तेपां उनका 'तहा - तथा' वैसा 'संगइयं - साङ्गतिकं' नियतिकृत है 'इहअत्र' इसलोक में 'एगेसिं एकेपां' किन्ही २ का 'आहियं अख्यातम्' कथन है ।। ३-२ ||
"
अन्वयार्थ
२५८
-
-
-
वह दुःख स्वयंकृत - अपने आपसे कियाहुआ नहीं होता है तो अन्यकृत तो होही कैसे सकता है ? अर्थात् विभिन्न प्राणी जो सुख या दुःख भोगते हैं वह न स्वयं के द्वारा उपार्जित होता है और न दूसरे के द्वारा ही, सिद्धि से उत्पन्न होने वाले या विना सिद्धि के उत्पन्न होने वाला सुख या दुःख स्वकृत अथवा परकृत नहीं है ||२||
जीव पृथक् पृथक् जो सुख दुःख का अनुभव करते हैं वह उनके स्वयं के द्वारा या अन्य के द्वारा उत्पन्न किया हुआ नहीं होता उनका वह 'जीया - जीवा' प्राणियो 'पुढो - पृथक्' असगन्जाग 'वेदयति-वेदयन्ति' लोगवे छे. 'सयकूड न स्वय कृतम् न' पोतेरेस नथी 'त' - तत्' ते तेसि - तेषां ' तेभना 'तहा - तथा ' तेवा' 'सगइयं - साङ्गतिकम्' नियति हैत छे 'इह अत्र' मा सोमा 'एगेसि - एकेपी' अनु ' आहियं - आख्यातम्' हे ॥२- 31 अन्वयार्थ
તે દુ:ખ વ્યકૃત (પાતાના દ્વારા જ ઉત્પન્ન કરાયેલુ) હેતુ નથી, તે અન્યકૃત તા કેવી રીતે હાઇ શકે? એટલે કે જુદા જુદા જીવા જે સુખ કે દુખ ભાગવે છે, તે તેમના દ્વારા પણ ઉપાર્જિત હેાતા નથી અને અન્યના દ્વારા પણ ઉપાર્જિત હેાતા નથી સિદ્ધિ વડે ઉત્પન્ન થનાર કે સિદ્ધિ વિના ઉત્પન્ન થનારુ સુખ અથવા ૬ ખ સ્વકૃત અથવા પકૃત નથી
જીવા અલગ અલગ રૂપે જે સુખદુઃખનો અનુભવ કરેછે, તેખુદ તેના જ દ્વારા કે અન્યના દ્વારા ઉત્પન્ન કરાયેલ હાતુ નથી તેમનું તે સુખદ ખ નિયાતકૃત જ હાય છે’ આ પ્રકારનુ