Book Title: Sutrakrutanga Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयाथ बोधिनी टीका प्र अ अ. १ चार्वाकादिबौद्धान्तवादीनामकलवदित्वम् २४७
छाया
तेनापि संधि ज्ञात्वा न ते धर्मविदो जनाः ।
ये ते तु वादिन एवं न ते दुःखस्य पारगाः ||२४||
अन्वयार्थः पूर्ववदेव । व्याख्या निगदसिद्धा, नवरम् - ते वादिनः दुःखस्य = शारीरमानससम्बन्धिनः पारगाः पारगामिनः न भवन्ति दुःखसागरे निमग्ना एव भवन्ति ||२४||
पुनरप्याह - ' तेणा वि संधि' इत्यादि -
मूलम् -
तेणा वि संधि णचाणं न ते धम्मविओ जणो । जे ते उ वाइणो एवं न ते मारस्स पारगा ॥२५॥
·
छाया
तेनापि सन्धिं ज्ञात्वा न ते धर्मविदो जनाः ।
ये ते तु वादिन एवं न ते मारस्य पारगाः ||२५||
फिर कहते हैं- " ते णावि" इत्यादि ॥
शब्दार्थ - 'ते - ते ' वे अन्यतीर्थी 'णावि स धिं णच्चा ण-नापि सन्धि' ज्ञात्वा खलु सन्धिको जाने विनाही क्रियामें प्रवृत्त होते हैं 'ते जणा धम्मविओ न-ते जनाः धर्मविदः न' वे लोग धर्म को नहीं जानते हैं 'जे ते उ एवं वाइणो-ये ते तु एव वादिन।' मिध्यासिद्धांत की प्ररूपणा करने वाले वे अन्यतीर्थी 'दुक्खस्स पारंगा न- दुःखस्य पारगा. न' दुखको पार नहीं कर सकते है ||२४||
- :अन्वयार्थ:
--
अर्थ और व्याख्या पूर्ववत् ही है । विशेष यह है कि वे वादी दुःख के पारगामी नहीं होते अर्थात् वे दुःख सागर में डूबे ही रहते हैं ||२४||
वणी सूत्रअरछेडे - " तेणावि धत्याहि
शब्दार्थ - 'ते-ते' ते अन्यतीथी । 'णावि सधि णच्चा ण-नापि सन्धि ज्ञात्वा खलु' अवसरने भएयाविनान डियामा प्रवृत्त थाय छे. 'ते जणा धम्मविभो नः -तेजना धर्मविद न' तेथेो धर्भवेत्ता नथी 'जे ते उ पव वाइणो-ये ते तु पत्र वादिनः', भिध्या सिध्धा तनी अश्या उरवावाजाओ सेवा ते अन्यतीथी । 'दुखस्स पारगान - दुखस्य परगा न' हुने यार हरी शता नथी ||२४||
( अन्वयार्थ )
આ ગાથાના અ તથા વ્યાખ્યા પૂર્વવત્ જ છે. અહી એટલુ જ વિશેષ કથન કરવુ જોઇએ કે તેઓ દુ ખસાગરમાં જ ડૂબેલા રહે છે ॥ ૨૪ ૫