Book Title: Sutrakrutanga Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
D
समयार्थ वोधिनी टीका प्र.अ. अ. १ चार्वाकादिवौद्धान्तवदिनामफलवादित्वम् २४९
___अन्वयार्थःते पूर्वोक्तवादिनः (मच्चुवाहिजराकुले)मृत्युव्याधिजराकुले-मृत्युव्याधि जराव्याप्ते (संसारचकवालंमि) संसारचक्रवाले संसारावर्ते (नाणाविहाई) नानाविधानि= अनेकप्रकाराणि, (दुक्खाई) दुःखानि= शारीरमानसादीनि (पुणोपुणो) पुनः पुनः= वारं वारम् (अणुहोति) अनुभवन्ति ॥२६॥
टीका'मच्चुवाहिजराकुले' मृत्युव्याधिजराकुले-मृत्युः मरणम् व्याधिः शरीरमानसपीडा जराचार्द्धक्यम्, तैराकुले व्याप्ते एतादृशे' संसारचकवालम्मि
वे अज्ञानी जिन जिन स्थानों को प्राप्त करते हैं, उ स्थानों को दिखलाते हैं “ नाणाविहाई" इत्यादि।
शब्दार्थ-'मच्चुवाहिजगकुले-मृत्युव्याधिजराकुले' मृत्यु, व्याधि और वृद्धावस्था से व्याप्त 'संसारचक्कवाल मि-संसारचक्रवाले' संसार रूपी चक्रमें 'पुणो पुणो-पुन पुन' वार वार ‘णाणाविहाई-नानाविधानि' अनेक प्रकारके 'दुक्खाइ-दुःखानि' दुखांको 'अणुहांति-अनुभवन्ति' भोगते हैं ॥२६॥
- अन्वयार्थ - वे वादी मृत्यु, व्याधि और जरा से व्याप्त संसार के प्रवाह में अनेक प्रकार के शारीरिक और मानसिक दुःखोंको वारं वार' अनुभव करते हैं ॥२६॥
-टीकार्थःमृत्यु व्याधि अर्थात् शारीरिक तथा मानसिक पीडा और जरा अर्थात् बुढापे से व्याप्त संसार रूपी आवर्त में नाना प्रकार के असाता के उदय रूप - હવે સૂત્રકાર એ વાત પ્રકટ કરે છે કે તે અન્ય મતવાદીએ ક્યા ક્યા સ્થાનને પ્રાપ્ત ४२ छे "नाणा विहाई" त्या
शहाथ-'मच्चुवाहि जराकुले-मृत्युव्याधिजराकुले' भृत्यु, व्याधि भने वृद्धावस्थाथी व्यात 'संसारचकवाल मि-ससारचक्रवाले' ससार ३५. यमा पुणो पुणो-पुनः पुन पारवा२ ‘णाणाविदाइ-नानाविधानि' भने ५२ना 'दुक्खाई-दुःखानि माने "अणुहोति-अनुभवन्ति' लागवे छे ॥२६॥
___(मन्वयार्थ) તે અન્ય મતવાદીઓ મૃત્યુ, વ્યાધિ અને જરાથી વ્યાપ્ત આ સંસાર પ્રવાહમાં અનેક પ્રકારના શારીરિક અને માનસિક દુખેને અનુભવ કરે છે. તે ર૬
(A ) તેઓ આ સંસારમાં વ્યાધિ – શારીરિક અને માનસિક પીડાઓને અનુભવ કરે છે, વારંવાર વૃદ્ધાવસ્થાના દુ:ખે ભેગવે છે વારંવાર મૃત્યુનાં દુઃખને પણ અનુભવ કરે છે સૂ. ૩ર