Book Title: Sutrakrutanga Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थ योधिनी टीका प्र. श्रु. अ. १ चार्वाकादिवौद्धान्तवदिनामफलवादित्वम् २४३ पाकादिकार्य संपादयिष्यति तद्वत् यो धर्मस्वरूपं तत्त्वतो न जानाति तस्य तेन प्रतिपादितः तथाऽनुष्ठितश्च धर्मः कथं मोक्षफलाय पर्याप्तःस्यादिति ते अफलवादिन एव भवन्ति । 'ये ते तु' इत्यत्र तु शब्दः च शब्दस्य अर्थे विद्यते चकारस्य"ये इत्यस्यानन्तरं प्रयोगः तथा च ये च ते वादिनः पूर्वोदिता नास्तिका श्चार्वाकाः नास्तिकप्रायाश्च एवंम् उक्तप्रकारेण सम्यग् ज्ञानाभावेन सांख्यादयः न ते ओघंतराः 'ओधः-संसार:- तस्य ते संतरणशीला नाख्यताः न कथिताः ॥२०॥ .
पुनरप्याह-तेणाविसंधि' इत्यादि ।
तेणा वि संधि णचाणं न ते धम्मविओ जणो । ये ते उ वाइणो एवं न ते संसारपारगा ॥२१॥
छायातेनापि संधिं ज्ञात्वा न ते धर्मविदो जनाः।
ये ते तु वादिन एवं न ते संसारपारगाः ॥२१॥ आदि कार्य कर सकता हैं। जो अग्नि के स्वरूप को ही नहीं जानता वह उससे दाह पाक आदि कार्य किस प्रकार सम्पादित कर सकता है ? इसी प्रकार जो धर्म के वास्तविक स्वरूप को नहीं जानता, उसके द्वारा प्रतिपादित तथा आचरित धर्म मोक्ष फल को प्रदान करनेमें कैसे समर्थ हो सकता है ? अतएव वे अफलवादी ही हैं। इस प्रकार जो पूर्वोक्त चार्वाक या चार्वाक जैसे वादी हैं, वे उक्त प्रकार से सम्यज्ञान का अभाव होने के कारण संसार से तिरने वाले नहीं कहे गए हैं ।।२०॥
पुनःकहते हैं--" तेणावि संधि " इत्यादि । शब्दार्थ-'ते-ते' वे अन्यतीयी ‘णाविस धि णच्चा-न अपिसन्धि ज्ञात्वा' सन्धिको जानेविनाही क्रिया प्रवृत्त रहते हैं 'ते जणा धम्मविओ न-ते जनाः धर्म विद ने વાસ્તવિક સ્વરૂપને જાણતા નથી, તેના દ્વારા આચરિત ધર્મ અથવા તેના દ્વારા પ્રતિપાદિત ધર્મ મેક્ષફળની પ્રાપ્તિ કરવામાં કેવી રીતે સમર્થ હોઈ શકે ? તે કારણે સૂત્રકારે તે અન્યતીથિને અકલવાદી કહ્યા છે. આ પ્રકારના ચાર્વાક આદિ અન્ય મતવાદીઓ સમ્યજ્ઞાનના અભાવને કારણે સંસાર સાગર તરી જવાને સમર્થ રહેતા નથી. આ ગાથા. ૨૦
वजी सूत्रसर ४ छ । " तेणावि संधि " त्याह
माथ-'ते-ते' ते मन्यतीथिो ‘णावि सघि णच्चा-न अपि सन्धि ज्ञात्वा' सधान एया [वना लियामा प्रवृत्त २ छ 'ते जणा धम्मवियो न-ते जना. धर्मविदान'