Book Title: Sutrakrutanga Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थबोधिनी टीका प्र. श्रु. अ.१ अकारकवादिमतनिरसनम् २०३ व्यापकश्च कथञ्चित् , इति, अन्ततो गत्वाऽनेकान्तवादपादावलंबनमेव शरणं सर्वेषामिति स्याद्वादमार्गों निराकुल इति ॥१४॥
समाप्य चतुर्दशगाथाव्याख्यानम् , इदानीमवशिष्टमकारकवादिमत निराकर्तुमाह सूत्रकारः-'संती' त्यादि ।
संति पचं महब्भूया इहमेगेसि माहिया । आयछटो पुणो आहु आया लोगे य सासए ॥१५॥
छायासन्ति पञ्च महाभूतानि इहेकेपामाख्यातानि । आत्मा पष्ठः पुनराहु रात्मा लोकश्च शाश्वतः ॥१५
अन्ययार्थ 'महन्भूया' महाभूतानि-पृथिव्यपूतेजोवाय्वाकाशरूपाणि (पंच) पञ्चसंख्यकानि 'सति' सन्ति विद्यन्ते । तानि (इहं) इह लोके (एगेसि) एकेषां केषा व्यापक और कथंचित् अव्यापक है। इस प्रकार अन्ततः अनेकवाद के चरणों की ही सव को शरण ग्रहण करनी पडती है । अतएव स्याद्वाद का मार्ग ही निराकुल है ॥१४॥ चौदहवीं गाथा का व्याख्यान समाप्त करके पुनः अकारकवादी के मत का निराकरण करते हैं-"सन्ति" इत्यादि ____ शब्दार्थ- 'महन्भूया-महाभूतानि' महाभून 'पच-पञ्च' पांच प्रकार के 'सतिसन्नि' हैं 'उह-इह' इस लोकमें 'एगेसि-पकेषां किन्हींने 'अहिया-आख्यातानि' कथन किया हैं 'पुणो-पुन' फिर 'आहु-आहु' वे कहते हैं 'आयछट्ठो-आत्मा षष्ठ"
आत्मा छट्ठा है 'माया लोगे य-मात्मा तथा लोक' आत्मा एच लोक 'सासप-शाश्वत.' नित्यहै इस प्रकार आत्मपष्टवादीका मत हैं ॥१५॥ આ રીતે આખરે તો સૌએ અનૌકાન્તિકવાદનું જ શરણ સ્વીકારવું પડે છે. તેથી સ્યાદ્વાદને માર્ગ જ નિરાકુલ છે કે ગાથા ૧૪ |
દમી ગાથાનું વ્યાખ્યાન પૂરું થયું. હજી પણ સૂત્રકાર અકારકવાદિઓના મતનું નિરાકરણ કરે છે.
शहाथ- 'महन्भूया-महाभूतानि महाभूत। 'पच-पञ्च' पाय प्रा२ना 'सतिसन्ति छ 'इह-इह मासमा 'एगेसिं-पकेषां' से 'आहिया-आख्यातानि' ४७८ छ 'पुणो-पुनः' quो 'आहु-आहु' मा ४ छे 3- 'आयछटो-आत्माषष्ठ' मात्मा ७४ो छ 'प्राया लोगे य-आत्मा तथा लोक' मात्मा भने सो 'सासए-शाश्वत:' નિત્ય છે આ પ્રમાણેને આત્મષષ્ઠવાદિનો મત છે ૧પ