Book Title: Sutrakrutanga Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२०६
सूत्रकृताङ्ग अन्वयार्थ:पूर्वोक्ता आत्मपष्ठा पृथिव्यादयो भावाः (दुहओ) द्विधातः द्विप्रकारेण निर्हेतुक-सहेतुकेति विनाशद्वयेन-निर्हे तुको विनाशो बौद्धानाम् सहेतुको लकुटादिकारणसान्निध्येन विनाशो वैशेपिकाणामिति विनाशद्वयेनापि (ण विणस्संति) न विनश्यन्ति-विनाशं न प्रामुवन्ति न सर्वनाशं नश्यन्तीत्यर्थः (नो वा) नापि -नैव (असं) असन्तः पूर्वकालिकसत्तारहिताः भावाः आत्मपष्ठाः पृथिव्यादयः पदार्थाः(उप्पज्जए) उत्पद्यन्ते नूतनतया समुत्पन्नाः असद्भूतसत्तया सतसत्तावन्तो भवन्ति असत उत्पत्तौ खरविपाणादीनामप्युत्पत्तिःस्यादतो न सतामुत्पत्तिः कदापि भवे दतो नित्या सर्व भावाः, तदेवाह (सव्वे वि भावा) सर्वे ऽपि भावाः आत्मपृथिव्यादिरूपाः (सव्वहा) सर्वथा-सर्वप्रकारेण नि हेतुक सहेतु कविनाशाभावरूपेग (नियतीभावमागया) नियतिभावमागताः, नियतिभावं । नित्यभावम् अनाद्यनन्तरूपं भावम् आगताः-प्राप्ता एव सन्ति-न तेपामात्मपष्ठानां पृथिव्यादीनां विनाशः पूर्वमासीत्, न साम्प्रतं भवति न वा अनागतकाले भविष्यति एते, पदार्था अभवन् भवन्ति भविप्यन्ति चेति कालिकसत्तावन्त एते पदार्था इति भावः । इत्यनेन बौद्धवैशेपिकमतं निरस्तमिति ॥१६॥
शब्दार्थ- 'दुहओ-द्विधात' दोनों प्रकार से पूर्वोक्त छहोपदार्थ 'ण विणसतिन विनश्यन्ति' नष्ट नहीं होते हैं 'नोवा-नैव' न 'असं-असन्तः' अविद्यमान पदार्थ 'उप्पज्जए-उत्पद्यान्ते' उत्पन्नहोता है 'सव्वे वि भावा-सर्वेऽपि भावा' सभी पदार्थ 'सबहा-सर्वथा' सभी प्रकारसे 'नियतिभावमागया-नियतिभावमागता' नियतिभावको (नित्यना) प्राप्त होता है ॥१६॥
-अन्वयार्थपूर्वोक्त पांच महाभूत और छठा आत्मा दोनों प्रकार के निहतुक और सहेतुक विनाश से नष्ट नहीं होते हैं और न पहले असत् होते हुए वाद में उत्पन्न होते हैं। अतएव सभी पदार्थ सर्वथा नित्यता को प्राप्तकिये हैं ॥१६॥
शहाथ- 'दुहओ-द्विधात' भन्ने प्रा२थी पडसा उससे पहाथ ‘ण विणसतिन विनश्यति' नाश पामता नथी 'नोवा-नैव' न 'अस -असन्त.' मविधमान पहार्य 'उपपजए-उत्पद्यतो उत्पन्न थाय छे. 'सर्चविभावा-सर्वेऽपिभावा' धार पहा 'साही-सर्वथा' ५५ २ 'नियतिभावमागया-नियतिभावमागता' नियति भावने पामे छे. ॥१६॥
- अन्वयार्थ = પૂર્વોક્ત પૃથ્વી આદિ પાંચ મહાભૂતે અને છ આત્મા બન્ને પ્રકારના નિર્દેતુક અને સહેતુક) વિનાશથી નષ્ટ થતા નથી, અને એવું પણ નથી કે તેઓ પહેલા અસત્ (અવિદ્યમાન હતા અને પછીથી ઉત્પન્ન થયા છે. તેથી પૃથ્વી આદિ સઘળા પદાર્થો નિત્ય જ છે ! ૧૬ !