Book Title: Sutrakrutanga Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थबोधिनी टीका प्र श्रु. अ. १ पृथिव्यादिभूतानामात्मनां च नित्यत्वम् २०९ कदाचिदपि जगत् पृथिव्यादिशुन्यमभूत् भवति भविष्यतीति कृत्वा नित्यान्येव तानि तथा आत्मा अपि नित्य एव अजन्यत्वादिहेतुभिः अन्यथा आत्मनो ऽनित्यत्वे मोक्षकथैवास्तमियात् । तदुक्तम्
"नैनं छिन्दति शस्त्राणि नैनं दहति पावकः । न चैनं क्लेदयन्त्यापो न शोपयति मारुतः ॥१॥ अच्छेद्योऽयमदाडोय मवि कार्योऽयमुच्यते । नित्यः सर्वगतः स्थाणु रचलोऽयं सनातनः ॥२॥
न जायते म्रियते वापि कश्चित् इत्यादि । तस्मात् न असदुत्पद्यते तथात्वे सर्वस्य सर्वत्र सद्भावः स्यात् । असति च कारकव्यापाराभावात् सत्कार्यवादः तथाचोक्तम् असदकरणात् उपादानग्रहणात्
तथा आत्मा भी अजन्य अर्थात् किसी कारण से उत्पन्न होने योग्य न होने से नित्य ही है। आत्मा को अगर नित्य न माना जाय तो मोक्ष की कथा ही समाप्त हो जाएगी। कहा है--" नैनं छिन्दन्ति शस्त्राणि" इत्यादि ।
"आत्मा को शस्त्र छेदन नहीं कर सकते अग्नि जला नहीं सकती, पानी गला नहीं सकता, वायु सोख नहीं सकता ॥१॥
__ आत्मा को छेदन करना शक्य नहीं है जलाना शक्य नहीं है उसमें किसी प्रकार का विकार उत्पन्न नहीं हो सकता । वह नित्य है, सर्वव्यापी है, स्थितिशील है , अचल है, सनातन है,, ॥२॥ न कोई जन्मता है, न कोई मरता है इत्यादि ।
इसी प्रकार असत् की उत्पत्ति नहीं होती । ऐसा होने लगे तो सभी का सभी जगह सद्भाव हो जाए । असत् में कारणों का व्यापार नहीं होता
તથા આત્મા પણ અજન્મા (ઈ પણ કારણે ઉત્પન્ન ન થવા યોગ્ય) હોવાથી નિત્ય જ છે આત્માને જે નિત્ય માનવામાં ન આવે, તે મોક્ષની વાત જ સમાપ્ત થઈ જાય
पशु छ नैन छिन्दन्ति शस्त्राणि' त्या " आत्माने शवो छेदी शता નથી, અગ્નિ બાળી શક્તો નથી, પાણી ભી જવી શકતું નથી અને વાયુ સુકવી શકતોષી શકતે નથી ૧ છે “આત્માનુ છેદન કરવાનું શક્ય નથી, તેને બાળી નાખવો શક્ય નથી અને તેમાં કઈ પણ પ્રકારનો વિકાર પણ ઉત્પન્ન કરી શકાતો નથી તે નિત્ય છે, સર્વ व्यापी छ, स्थितिशील छ, भन्या छ भने सनातन छे" ॥२॥ " (मात्मा) भित! પણ નથી અને કેઈ (આત્મા) મરતે પણ નથી”
એજ પ્રકારે અસની ઉત્પત્તિ થતી નથી. કદાચ અસની ઉત્પત્તિ થવા લાગે તો સઘળી વસ્તુઓને બધી જગ્યાએ સદ્ભાવ જ થઈ જાય અસમા કારણોનો વ્યાપાર (પ્રવૃત્તિ) થઈ શકતો નથી, તેથી સત્કાર્યવા જ વાસ્તવિક છે. सू २७