Book Title: Sutrakrutanga Sutram Part 01
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
را
inute बोधिनी टीका
प्र अ अ १ चतुर्धातुकवादी बौद्धमतनिरूपणम् २२३
अन्वयार्थः
( पुढवी आउ य तेऊ ) पृथिवी आपश्च तेजः (तहा वाऊ य) तथा वायुश्च, एतानि (चंत्तारि ) चत्वारि चतुःसंख्यकानिं ( धाउणो) धातोः धारकपोपकत्वाद् धातुः, तस्य (रूवं ) रूपाणि स्वरूपाणि सन्ति पूर्वोक्तानि पृथिव्यादीनि चत्वारि धातु स्वरूपाणि सन्ति । पृथिव्यादीनि चत्वारि धातवः कथ्यन्त इतिभावः । एतानि (एओ) एकत: एकत्रमिलितानि जगत् घटपटादिरूपं समुत्पादयन्ति । ( एवं ) एवम् अनेन प्रकारेणच [ अवरे] अपरे चतुर्धातुकवादिनो वौद्धाः [आसु ] आहु: - कथयन्तीति ॥१८॥
शब्दार्थ - 'पुढवी आउय तेऊ पृथिवी आपश्च तेज' पृथिवी जल और तेज 'तहा चाउ य-तथा वायुश्च' तथा वायु 'चत्तारि - चत्वारि ' ये चार 'घाउणो धातोः' धातुके रूत्र - रूपाणि' रूप हैं 'एगओ एकत' ये शरीर रूपमें एक होने पर जीव संज्ञाको प्राप्त करते हैं 'एव एवम्' इस प्रकार 'अघरे - अपरे' दूसरे बौद्धोंने 'आइ सु-ओहु ' कहा है ॥१ ॥
-: अन्वयार्थ :
अर्थात् यह
पृथ्वी, जल, अग्नि और वायु यह चार धातु के रूप हैं । पृथ्वी आदि चार धातु ( धारक और पोषक तत्त्व ) हैं । यही धातु मिलकर घट पट आदि को उत्पन्न करते हैं। ऐसा दूसरे चतुर्धातुवादीवौद्ध कहते हैं | ॥१८॥
T 1
1
शब्दार्थ - 'पुढवी आउ य तेउ - पृथिवी आपश्च तेज' पृथ्वी, नस भने तेन 'तहा वाउ य-तथा वायुश्च' तथा वायु 'चत्तारि चत्वारि' आधार 'घाउणो- घातो' धातुना 'रूव-रूपाणि' ३ 'एमओ एकत' आ शरीर पाशुभा भेड थवाथी लंब संज्ञा प्राप्त रे छे, 'पव-पवम्' मे रीते 'अवरे - अपरे' जीन ने गौद्धो छे तेम 'महसुआ ' ॥१८॥
અન્વયાથ
પૃથ્વી, જલ, અગ્નિ અને વાયુ, આ ચાર ધાતુના રૂપ છે એટલે કે આ પૃથ્વી આદિ ચાર ધાતુ (ધારક અને પેાષક તત્વ) છે એ જ ધાતુ મળીને ઘટ, પટ આદિને ઉત્પન્ન કરે છે,” ચતુર્થાંતુવાદી જે ઔદ્ધો છે, તેમની આ પ્રકારની માન્યતા છે. ૧૮